पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ५]
( ३१५ )
टीकाद्वयसहितम्।


शारद्वतः--शार्ङ्गरव, विरम त्वमिदानीम् । शकुन्तले, वक्तव्यमुक्तमस्माभिः। सोऽयमत्रभवानेवमाह की दीयतामस्मै प्रत्ययग्र तिवचनम् ।


त्वयेत्येवमपराधं कृत्वाप्यधुना स्मरणक्लेशाभाववतेत्यर्थान्तरसंक्रमितम्। कृतोऽभिमर्षो वलद्धर्षणं यस्याः सा अनेन सातिशयपराधकृत्वं ध्वन्यते । ईदृशीं सुतामनुमन्यमानोऽनुमोदमान इत्यनेनैव सापराधेऽपि मयि मुनित्वेन तादृशकृपा युज्यत इति ध्वनितम् । अत एव मुनिः । तावत्साकल्येन । नामेति क्रोधे । मा विमान्यो न विमाननीय: । अत एव । सुताभिमर्षलक्षणोऽपरधः सोढो विमाननीय: नालक्षणक्षु न सोढव्य इति दण्ड उक्तः । तेन सूक्ष्मालङ्कार उक्तः ।केचित्तु निषेधमेव विधेयत्वेन मन्यते तन्न समीचीनम् । निषेधनियोग्यस्य मध्यस्थेन राजकीयेन वा वक्तुमुचितत्वान्न मुनिपक्षीयैः अत एव निवर्हणांते ‘राजा-अतः खलु मम नातिक्रुद्धो मुनेः ' इति । अथ च तस्योचिं. ता विमाननेयाङ्कमुष्टमिति । स कः । येन त्वं दस्युश्चेरुः इव पात्री- कृतोऽसि । कीदृशेनैव येन मुखं चोरितं स्वमर्थं प्रतिग्राहयता तद्वनं कारयता पुरुषेणेवेति । विशेषणेनेव विशेष्यलाभः यथा चौर्येणपहृतं द्रव्यं पुनस्तस्मा एवार्पणमशुहृन्विमाननां जनयति तथेत्यर्थः । क्वचित् मुष्टं स्वमर्थम् ? इति षष्ठः । तदा चरितमित्यर्थः । एवमपराधेनः कन्यादानेन संतोषार्थं प्रवृत्तस्य स संतोषो नास्ति । परं विमानना । लक्षणानौंपादाद्विषमालंकारः । एकेवशब्दवाक्यार्थोपमान उपमन्येति (?)। स्युसिये इति छेकडूयनुम्नसौ च । तृतीयोपजातिर् न्द्रवद्रोपेन्द्रवज्ञयोः । प्रत्ययजनकं विश्वासजनकं प्रतिवचनमुत्तरम् ।


स्वकृतकीर्तिकलंककारणभूतां पुत्रं त्वया कृताभिमर्शां कृतसंस्पर्श कुतसंग्रहणामित्यर्थः । अनुमन्यमानः अनायासेननुहृवरप्राप्तिर्जातिति बहुमन्वानः । मुनिः मननान्मुनिरिति सार्वकालिकात्मस्वरूपमननैन लोकवृत्तान्तानभिज्ञः काश्यपः । नामावधारणे मुनिरेवेति यावत् । विमान्यः जसदृत्त इतेि तिरस्कार्यः। विमान्यतायां हेतुमाहू-मुत्रमित्यादिना। सुष्टं चोरितं न तु स्वारसिकया दत्तम् । स्वं स्वकीयं न तु परकीयम् अर्थम् । अर्थो बहिश्चरा: प्राणाः ” इति न्यायेन त्यागभोगगेष्टापूर्तादकारणहेतुभूतं धनं प्रति ग्राहयता ‘ देही देहमपि वात्रागतम् ” इत्यभिधानाद्विलंवे सति समुचितकालदेशद्रव्यातिक्रमाधिया दानरूपेणगीकारचता धनिना दस्युरिव बहुबिधदंडार्हश्चोर इव चैन मुनिन