पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
( ३०८ )
[ पञ्चमः
अभिज्ञानशाकुन्तलम् ।


तदिदानीमापन्नसत्त्वा प्रतिगृह्यतां सहधर्मचरणायेति ।

 गौतमी---अज्ज, किंपि वक्तुकामह्मि । ण मे वअणावसरो अत्थि। कहंति । [ आर्य, किमपि वक्तुकामास्मि । न मे वचनावसरोऽस्ति । कथमिति ]


मुख्यः स्मृतोऽसि । लोकैरिति शेषः । क्वचित् ‘स्मृतोऽसि नः' इति पाठः । सरतीति सरः “ नन्दिग्रहिपचादिभ्यः इत्यत्र पचादेराकृतिः गणत्वाद्च् । ततः प्रकर्षेणाग्रे सरतीति प्राग्रसरः । संज्ञाया अभावात् हलन्तात् ’ इत्यादिनालुङ् । न । ‘त्वमर्हतां प्राग्रहरः इतेि वा पाठः । ‘ पराध्यया प्रश्नहरा " इत्यमरः यद्यस्माच्खुकुन्तल मूर्तिमती शरीरधारिणीं । सती पूज्य चास क्रिया च सत्क्रिया । इवे त्युत्प्रेक्षा । अनया चाखिलजनपूज्यत्वमस्या ध्वनितम् । अत एव तुल्य गुणत्वम् । तत्तस्मादित्यर्थेन तच्छब्देनान्वयः । ‘न ' इति पाठे तूभा वाध्यायै । तुल्पगुणं समानगुणं वधूवरं समामयन् । चिरस्य चिरकालेन प्रजापतिर्वाच्यं निन्दां न गतो न प्राप्तः । वाच्यं वक्तव्यमित्येते प्रव तंते प्रपादने । वचे हे कुत्सिते हीने दूषणेऽभिधयोदिते ॥ ९ इति धराणः चिरस्येति विभक्तिप्रतिरूपकमव्ययम् । चिराय चिररात्राय चिरस्या द्यश्चिरायैकाः ' इत्यमरः । अन्यत्र यत्र वधूवरं मेरुयति तत्र तत्राः ल्यगुणम् । जगतीदमेवेति भावः । अत एव चिरस्येत्युक्तः । प्रजापति रैत साभिप्रायम् । समहेत्यनुप्रासाः । वंशस्यं वृत्तम् । ‘ स्मृतोऽसि सक्रियेब यन्मूर्तिमती शकुन्तला ' इते पीत्वा क्रमलक्षणो दोषः परिं हरणीयः । आपन्नसत्त्वा गर्भवती । आपन्नसत्वा स्याद्भर्विण्यन्तर्वत्नी गर्भिणी ' इत्यमरः । धर्मचरणायेत्यनेन विधिबदूढत्वं व्यज्यते । आर्य,


अमिल्चेकवचनेन पूज्याघ्रगण्यतायामाङ्कितयित्वं व्यज्यते । सक्रिया सौशल्यादिः समानयन् सम्यग्यजयत् चिरायाद्यदृष्टिकर्मारभ्य वर्तमानम् । वाच्यम् असमानगुण धूवरसंघटनजनितापवादं न गतः । अत्र शकुन्तलादुष्यन्तसंघटनेन प्राप्त इत्यर्थः । अत्र वर्तमानार्थकाद्यादिपदानुपादानात् प्रजापतिर्मुद्धिर्दूर्वकानुरूपवरसंघटनया लोकापवादं न गत इति न किंतु दैवान्न गत इति प्रजापतेरपि अनुकूलविद्यन्तरापेक्षा ज्वभ्यते । अन्न समालंकारः । तदुक्तं । समं यौग्यतया यौगों यदि संभावितः क्वचित्


१ इयं इत्यधिकं क० पु० पाठः । २ धर्माचरणय इति कo पु• पाठः । ३ डु ( ख ) इयधिकं ६० पु• } ४ अवकाश इति क० पू० पाठः ।