पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
अङ्कः ५]
( २८९ )
टीकाद्वयसहितम्।


इति चेत्तदापि न । रसोत्पादकारणस्योक्तेः । तेन काध्याङ्किङ्गमेव । तयोश्च पदार्थवाक्यार्थरूपत्वात्संमृष्टः | ननु जननान्तराणां नानाविधानामनन्तान संभवात्कथमेतदूपेण स्मरणं तिर्यग्योन्यादिना व्यवधानादिति चेन्न । पात जलशाश्वसिद्धत्वात् । तथाहेि– ततस्तद्विपाकानुगुणानामभिव्यक्तिव- सनानाम् ' इदं सूत्रम् । अस्य भोजकृता वृत्तः--‘ द्विविधा वासनः / स्मृतिफल जात्यायुर्भागफलश्च । जात्यायुभगफया एकानेकजन्मभव इतेि पूर्वमेव कृततन्निश्चयाः । यास्तु स्मृतिमात्रफळस्ततः कर्मणोऽन्याहु शरीरमारब्धं देवमानुषतिर्यगादिभेदं तस्याविपाकस्य या अनुगुणा अनु रूपा वासनास्तासामेव तस्माभिव्यक्तिर्वासनानां भवातेि । अयमर्थः येन कर्मणा पूर्वं देवतादिशरीरमारब्धं जात्यन्तरशतव्यवधाने पुनस्तथा विधस्यैव शरीरस्यारम्भे तद्दशायां नरकादिशरीरोपभोगवासना व्यक्ति मायान्ति । आसामेव वासनानां कार्यकारणभावानुपपत्तिमाशङ्कय समर्थ- यितुमाह--‘ जातिदेशकालव्यवहितानामप्यानन्तर्यं स्मृतिसंस्कारयोरेक रूपरवात् ' सूत्रम् । इह नानायोनिषु भ्रमतां संसारिणां कांचिद्योनि मनुभूय यदा योन्यन्तरसहस्रव्यवधानेन पुनस्तामेव योनिं प्रतिपद्यन्ते, तदा तस्यां पूर्वानुभूतायां योनौ तथाविधशरीरादिव्यञ्जकापेक्षया ओसमः प्रकटीभूता आसन्, तास्तथाविधव्यञ्जकशरीरादिलाभे प्रकटीभवन्ति । जातिदेशकालव्यवधानेऽपि तासां स्वानुरूपस्मृत्या विफले साथन आन न्तर्यमेव । कुतः। स्मृतिसंस्कारयोरेकरूपत्वात् । तथाहि । अनुक्ष्य मामात्कर्मणश्चित्तसत्त्वेन वासनारूपाः संस्काराः समुपद्यते । स च स्वर्गनरकादीनां फलानां चांकुरीभूतः कर्मणां वा यागादीनां शक्तिरूप तयावस्थानं कर्तुर्वा तथाविधभोगमोक्तृत्वरूपं सामर्यम् । संस्काराः स्मृतिः, स्मृतेश्च सुखदुःखोपभोगः, तद्नुभवाच्च पुनरपि संस्कारस्मृत्या दयः । एवं च यस्य स्मृतिसंस्कारादयो भिन्नास्तस्याप्यानंतभावे दुर्दभः कार्यकारणभावः । अस्माकं तु यदानुभव एव संस्कारीभवति संस्कारश्च स्मृतिरूपतया परिणमते तदैकैकस्यैव चित्तस्यासंधातृत्वेन स्थितस्मान्न कार्यकारणभावो दुर्घटः । अत एवात्र श्लोके स्मरणस्य चेतकर्तृकेऽपि पुन स्तदुपादानम् अतश्वासावेव कविः –‘मनो हि जन्मान्तरसंगतिज्ञ' (रघु वंशे ७ ॥१६) इत्याह स्म । भवत्वानन्तर्ये कार्यकारणभावश्च वासना नाम् । यदा तु प्रथममेवानुभवः प्रवर्तते तदा कं वासनानिमित्त उत नान १ ९