पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
( २८८ )
[ पंचमः
अभिज्ञानशाकुन्तलम् ।


 रम्याणि वीक्ष्य मधुरांश्च निशम्य शब्दा
  न्पर्युत्सुकभिवति यत्सुखितोऽपि जन्तुः।
 तचेतसा स्मरति नूनमबोधपूर्वं
  भावस्थिराणि जननान्तरसौहृदानि ॥ २ ॥

( इति पर्याकुलस्तिष्ठाते )


रम्याणीति । रम्याणेि वस्तूनि वीक्ष्य । विशेषणेनैव विशेष्यावगतेस्तदनु पादानम् । अत एव प्रक्रमभङ्गः । मधुराक्रुतिसुखदछन्गीतादीनि शम्य श्रुत्वा च सुखितेऽपि । विरहीं भवत्येवेत्यापिशब्दार्थः । जन्तुः प्राणिमात्रं पर्युत्सुकीभवत्युत्कण्ठीभवति ! रम्याणि वीक्ष्येति प्रसङ्गसंग योक्तम् । यद्वा । हृदि स्फुरन्तं चूतमञ्जर्यादिकमर्थं पुरः साक्षादिव कुर्वत इययमुक्तिः । नूनं निश्चितं तद्वैवसनाभिः स्थिराणि निश्चलानि जन्मसहस्त्रैरापि दूरीकर्तुमशक्यानीति भावः । जननानन्तरसौहृदान्यन्यज- मसौदादन्यवोघपूर्व विषयविशेषज्ञानाभावपूर्व चेतसा स्मराति । यतो जननान्तरसौहृमत एव पूर्वमिति हेतुत्वेनेह योज्यम् । सामान्यतो जन्म न्तराणामनुरागं स्मृत्वा समुत्सुकस्वं भवतीत्यर्थः । अत्र स्वस्थ शकुन्तळ- विषये जन्मान्तरीयोऽधुनातनशापाच्छादितोऽनुरागौ गम्यः। यतो विशेषे प्रस्तुते सामान्योक्तेरप्रस्तुतप्रशंसा । तेन स्थायिन्या रतेरावच्छेदो ध्वनि तः । अत्र नूनमित्युत्प्रेक्षायामिते कश्चित्तन्न । अत्र जन्मान्तरीयस्मरणं शाखासिद्धमेव । तस्यासंभवात्संबन्धः क्वचिदुत्प्रेक्षणीयः । अत्र सामाः न्यत उक्तेः क्वचित्कालभावान्न तदुत्प्रेक्षा । अथ समयविशेषेऽसदुत्प्रेक्ष्यत


हृडम् उक्कंठितः पर्युत्सुकः । रम्याणीति । जंतुः जनः । सुखितोऽपि इष्टजनसमेतोऽपि रम्याणि सुभगानि रूपाणीति शेषः । वीक्ष्य मधुरान्मनोहरान् शब्दान् गीतादीन् निशम्य आकण्यै पछुसुक वीडितो भवति यत् तस्माद्रावस्थिराणि आमनेिष्टानि जननांतर सौहृदानि जन्मांतरप्रियाणि चेतसा मनसा । अधपूर्वम् । अज्ञातपूर्वम् । नूनं स्मरती वैद्युत्प्रेक्षितम् । अत्र गीतस्योद्दीपकत्वमुक्तम् । तदुक्तं “ सदृशादृष्टचिंताधैः स्ऋतिशाता- र्थभावनम् । देशांतरेऽनुभूतस्य तथा काब्रांतरेऽपि वा । तद्देशादिविशिष्टस्य चिंता स्मृतेनिरंतरा ॥ ” इति । अत्र गतिश्रवणोनुद्धरतिभावञ्यसनं च श्रृंगाररसपोषणं


१ पर्युत्सुकः इति क० पु० पाठः ।