पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
( २८६ )
[ पंचमः
अभिज्ञानशाकुन्तलम् ।


 राजा-अहो रागपारिवाहिनी गीतेः ।
 विदूषकः-किं दाव गीदीए अवगओं अक्खरथ । [ किं सावीत्या अवगतोऽक्षरार्थः ।
 राजा-( स्मितं कृत्वा ) सकृत्—तप्रणयोऽयं जनः । तस्या देवीवसुमतीमन्तरेण मदुपालम्भमवगतोऽस्मि । सखे माहव्य, मद्वचनादुच्यतां हंसपदिका । निपुणमुपालब्धोऽस्मीति ।


चानेन तृतीयं पताकास्थानमुक्तम् । तल्लक्षणमुक्तं मातृगुप्ताचार्यः --‘अथे पक्षेपणं यच्च गूढं सविनयं भवेत् । लिट्प्रत्युत्तरोपेतं तृतीयं तन्मतं तथा । इतेि । “ मधुव्रते मधुकरः सासुकेऽपि प्रकीर्तितः ' इति विश्वः । कमलाया लक्ष्म्या वसतिस्ता निभृत इति । “ दर्जाह्नवे मिथे वृत्तौ ’ इत्यनेन । ह्रस्वत्वम् । आर्मनवं यन्मध्यधरमधु तत्र लोलुप इति सर्वेषां श्लिष्टवम् । रञ्जनं रागस्तपारंवाहिनी । अत्यन्तरलिकेत्यर्थः। अत्र धातुसंबद्धा न तु गीतशब्दाच्या । सकृदेकवारं कृतः प्रणयो याच्या येनेदृशोऽयं जनो हंसपदिकालक्षणः । तस्याः सकाशाद्देवीषसुमतिमन्तरेण विना क्षणमपि न तेष्टमीति मत्संबन्धमुपालम्भमवगतोऽस्मि । क्वचित् ’ तथ दैवीं व्यु


वशात् संक्षेपेणाधृतराषयोग व भवति स हेतुः । अत्र मधुकरवृत्तान्तेन पूर्वपरिगृहीतशकु- न्तलास्मरणात् आश्रमास्वनगरं प्रति सर्वथा नेतव्यः । चूतभंजर्युपमानेन इतरत्रीबिल क्षणकोत्तरवहुगुणवत्ता नायकस्यानुरागविषययोग्यता चेति द्वयमपि संक्षेपेण प्रत्य खादि । किंचन्नान्योतयलंकारेण पताकास्थानमुतम् । तदुकं ‘ प्राकरणिकस्य वस्तुनो भाविनः सूचनं पताकास्थानकम् ’ इति । यथा पताका स्त्रां सेनां सूचयति तद्वदि दमपीति पताकास्थानकम् । तद्विविधं समानैतयुत्तं समानविशेषणं चेति । एतच्चान्योक्ति समासोक्त्यलंकारभेदाद्भवति । अत्र मधुकवृत्तांतेन प्रकरणादिसहकृतेन दुष्यन्तवृत्तांत ध्वन्यते न तु श्लिष्टशब्देनोच्यते । अहो इत्यादि । रागपारैिवाहिनीति गीतेराश्रयत्वेन रागस्यातिशयेन अभिव्यक्तं परीवाह इव भवति । यथा जलाघारभूतै तटाके जलातिः झायै सयुप्रवाह भवति तद्वदित्यर्थः । किमित्यादि । किमिति प्रश्ने । तावत्साकट्ये । सङ्कृतप्रणयः सकृत् एकवारं कुतः प्रणयः विधेभः यस्मिन् स तथोकः । अभिनवैः त्यादिना एतदंतेन भृशौ नामालंकारो व्यज्यते । तदुक्तं ‘‘ वाच्यमर्थं परित्यज्य दृष्टांता


१ भवदा ( भवता ) इत्याधकं क्व० पु० । २ तदस्यः इति क० पु• पाठः ।