पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
अङ्कः ५]
( २८५ )
टीकाद्वयसहितम्।


शकुन्तावस्मरणस्य प्रस्तुतस्य गम्यपादाक्षेपममाङ्गमुपाक्षिप्तम् । तच्छ क्षणं दशरूपके गर्भबीजसमुद्देद्वाक्षेपः परिकीर्तितः' इति । अथ


हुचद्भा इति न्यायेन विविधप्रथिनजतिन्नसंभाषणलंपनड्वनासिरखेचून सूच्यते । न स्वनागरिकतथा नरनतारतम्यानभिज्ञतेति भावः । अभिनत्रमधुळेटपः सन् अभिनत्र पदेन रत्नहरा तु पार्थिव' इति न्यायेन उपर्युपरि ततोऽधिकाननुभूताश्रुतपूर्वलोकोत्त युवतिज्ञभोगलंपटत्वं प्रकाश्यते । मधुपर्देन तद्दर्शनमात्रेण संजातमदभावेन तसंपदे कालाक्षमत्वं प्रतयिते । तेन वस्तुसंदीप्रवक्ष्यादनुरागशृङ्गः कारणमुकम्। लोउपपदेन अंतः पुरःस्रभ्यः शकुन्तलायामधिकळ्पल्लक्ष्यदिगुणबहुयादिदर्शनात् तद्दर्शनानंतरं तसं पर्कजनितसर्वकार्थवैमुख्यात् तत्प्राप्तिनिमित्तकचंतया तत्कालजनिततदेकशरणमना। कुलितत्वादिकं ज्ञाप्यते । त्वमित्यनेन स्वकृतकार्थं स्वयमेव जनासि नान्य इति योत्यते । चूतमंजर्युपमानेन चूतमंजर्या इतपुष्पाणत्र हठाद्दिछखाभावो गम्यते । तथैव पष्ठेऽहे वदिष्यति “ ९ चूतानां चिरनिर्गतापि कलिका वश्नाति न स्वं रजः ११ इति । अनेन गुरु- जनासम्मत्या स्वाभिसरणभीष्टभावेन मायक्रॉपी प्रति हठादायिकानुमतिर्न कृतेति ध्वन्यते ! घृतमंजरीत्यनेन इतरस्त्रीवैलक्षण्यासजातयोत्कृष्टता सूच्यते । तथा पारंभृव्येति तथेत्यनेन तद्दर्शनानंतरं विरहपरंपराजनितस्वनुरस्कार्यवैत्रण्यश्रुपातस्तैभप्रलयदिमरणसमीचीना रमशानुभवातसंगमासंगमयौरेव स्वजोर्जितसद्भावसद्भावनिमित्तत्वबिया गुरुजनास मया स्वाभिसरणे सति स्वकुलकलंकभूतव्यभिचारित्रदोषशंकिन्या नायिकायाः स्वभिः सरणार्थं विश्वासार्थं च हेतुत्वेनोक्तं ‘‘ गांधर्वेण विवाहेन बहुये राजर्षिकन्यकाः इत्यादि ‘पाग्निप्रहृबहुस्वेऽपि ’ इत्यादिवाक्यं च स्मरचित्वा दुष्यन्तस्य तत्कालजनित सदनकातरताया अनिर्वचनीयत्वं प्रकाश्यते । परिनृत्येति । हुँचनशब्देन नायकारब्धः संभोगशृगारः कथ्यते । परितः सर्वैविधयेपु चुंबनं कैवेत्यनेन यावता कालेन सुरतप्रस्त वांगीकारः तावत्क्रमेण नायककृतबहुविधानुनथवशीकरणप्रकारस्चतुरी द्योत्यते । तेन नायकस्य कामतंत्रवैदग्ध्यं नाथिक्रयाः कन्याभावसुलभं मौग्ध्यं च वन्यते । यद्वा सर्व बिषयब्रुवनार्थेनाधरश्रवणह्स्तनेत्रद्यवयवान ब्रुवनरहस्यश्रवणस्तनमुकुलादिसर्वागस्पर्श नालिंगनसवंगदर्शनादिभिर्यथामनोरथपरिपूर्तिर्भवतेि तथा संभोगः कृत इति ज्ञायते । तेन देशस्य विविकतया निरर्गलसुरतक्रिया ध्वनिता । कमलत्रसतिमात्रनिबँत इति ? कमलस्य रात्रं संकोचंवत्सया दिवमात्रदर्शनीयता सूचिता । कमलोपमानेनान्तःपुर खांणां मानुपशरीरसद्भावात् विकारादिसंभत्र कतिपयकाळसंभोगार्हत्वं सूचितम् । शकुन्तलायाः साक्षादप्सरस्संभवत्वेन पूर्वीविरासंभवात् सार्वकालिकसंभोगार्हत्वमु क्तम् । एनां लोकोत्तरस्चमकारका बहुगुणाधारभूतामेनामिति यावत् । कथं केन हेतुन विंस्टुतोऽसीति मधुकरवृत्तांतेन राज्ञ उपालंभः क्रियते । अत्र हेतुर्नामालंकारः । यत्प्रयोजनसामथ्र्याद्वाक्यमिष्टार्थसाधकम् । समसको मनोंग्राहि स हेतुरिति कर्तितः ॥ ' * इति । यद्वाक्यमिष्टसाधकं तत्प्रयोजन ८४