पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
( २८४ )
[ पंचमः
अभिज्ञानशाकुन्तलम् ।


 राजा-तूष्णीं भव । यावद्कर्णयामि ।

( आकाशे गीयते )

अर्हिणवमङलोङवो भयं तह परिचुम्विअ यूअमङ्गरिं ।
कमलवसइमेत्तणिव्वुदे महुअर विलरिओ सि णं कहें ॥ १ ॥

[ अभिनवमधुलोलुपे भवांस्तथा परिचुम्ब्य चूतमञ्जरीम् ।
कमलवसतिमात्रनिर्दूते मधुकर विस्मृतोऽस्यैनां कथम् ॥ ]

चतुर्धा निरूपितः । स्थाप्यारोहावरोही च संचारी ’ इति । [ अहिण चेति ] अभिनयेत्यपरचक्रम् । अभिनचमथुलोलुप भवांस्तथा परिचुम्ब्य चूतमञ्जरीम् । कमलवसतिमात्रनिर्दूतो मधुकर विस्मृतऽस्येनां [ कथम्] नूतनपुष्परससघृष्णः । नूतनवं प्रत्यग्रत्नेन समयविशेषजातत्वेन च । अत एव तथा तेन प्रकारेण । यथा स्याभिलाषपरिपूर्तिर्भवतीत्यर्थः । चूतमञ्जरीमाघमञ्जरीम् । मच्छरो चह्री स्त्रियाम् ' इत्यमरः । परितः समन्ततश्रुस्त्रित्वा । कमलं सर्वदानुभूतं न त्वपूर्वे चूतमञ्जर्यादे ! वसतिमत्रं न तु मध्वास्वादस्तेनापि निर्दूतः तत्रापि सुखित एनां चूतमञ्जरीं कथं विस्मृतोऽसि । अत एव मधुकरेति साभिप्रा यम् । हेत्वनुप्रासौ । अत्र सारूप्यनिमित्तया प्रशंसया राज्ञो दुष्यन्तस्य


वैरः ॥ हकारौकारयोगेन दृश्यते चुबुके भवेत् । वेगवद्भिः स्वरैर्वर्णचतुष्केऽप्यतिर क्तितः । बैगस्वर रागगतिर्वेसरा चोच्यते बुधैः। वतुगीतिगतं लक्ष्म श्रिता साधा. रणी मता ॥ शुद्धदितियोगेन र/गाः शुद्धादयो मतः । पंचधा भ्रमरागाः स्युः पंचगीतिसमाश्रयात् ॥ " इत्युक्तत्वात् । स्वरयोग इति । यद्यपि स्वरशब्दौ नानार्थकः .तथापि षड्जादिघ्षेत्र रूढः । तदुक्तम्- जनेयेन Ex रसशब्दो मयूरादिसमुत्पनेषु वस्तुषु । षड्जादिध्वेव रूढौऽs. यभित नैघाश्च वर्तते " इति । गीत्यभ्यासे प्रथमतो वर्णपार्वयः कार्येः । आ काशे यत इति । नाट्यै रंगमध्ये नेपथ्यव्यतिरिकस्थानमाझाशमित्युच्यते । अहिणये- त्यादि । अत्र मधुकरवृत्तांतेन प्रकरणादिसहकृतेन दुष्यन्तवृत्तांत ध्वन्यते । अर्थस्तु मधुकरवृत्तांतकथनद्वारा कृच्छापूर्वपरिगृहीतताळूपशकुन्तलविस्मरणाद्राज्ञ उपालंभः क्रियते । मधुकरोपमानेन मधुकरस्य यथा नानापुष्परसग्रहणशीलवं तथा ज्ञान


१ तुमं ( त्वं ) इतेि इ० पु• पादः ।