पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
अङ्कः १]
( ११ )
टीकाद्वयसहितम्।


न च हीत्य वाक्यप्रक्रमभङ्गः । पदकदण्बकस्यैव तत्स्वाङ्गीकारात् । अत एवात्र चकारेषामभिर्यथेय। कात्पदकदम्बकमकं क्वचि क्रिया कारकान्वितो वाक्यम् । इत्यपि तत्प्रक्रमभङ्गो न । विषमसमेषु तथैवोपनिबन्धा । नापे वेदेषणप्रक्रमभङ्गः। सर्ववाक्येष्ठ विशेषणोपा दुन्नद्धोत्रस्यापि विशेषणमेव । वैशेषणादेव वेश्ष्यावगातिरिति वामन सूत्रणात् ‘निधानगर्भामिव सागराम्बराम्' इतेव | कि चैतदूषणामा वार्थमेवोत्तरवये दिपाद नम् । अन्ये कर्तृक्रियाभ्यामेव द्विवा वगतेस्तस्यायझरखनेव भ्या । अथ वाचि तृविशेषणं क्वचिस्कर्मचि शेषणम् । पूर्वत्र कर्मवेशेषणे व प्रति भेदाभावात् । आवेधिहुतं न प्राप्नोतीत्येतदुर्थपर्यवसान.तथैव पूर्व व्याख्या5म् । किं च शङ्कितं यर्थ पौनरुक्त्यं व्याख्यानावसरे तदा शङ्कनीयं न भवते षष्ठवाक्ये कर्ते


धानाद्वक्षणाद्रणादुपे । से 'प । तिः€3{स केवल #२महेतवः " इतैि । प्राणिनः प्राणवन्त इत्यनेन निविळ ".तपूरयन प्रा:िआंत्र बनवृत्रं गम्यते । प्रय क्षाभिः प्रपद्म श्नेनीयसीनःशः शकुन्दस्मरणं जातमिति च खते । ईश इति सर्वैश्वर्यसंपन्नो गुणा पृच्यते । अष्टभिस्ततुभिः प्रपन्न इत्यनेन दिशांशप्रभवती सूच्यते । “ अशाई लोकपालानां वर्जते नराधिपः " इति वचनात् । अस्यार्थस्य वाच्यत्वड्भवात्र श्लेषः। न . । शय्दकिमूल उपभलंकारध्वां संचधान्तरे संभवति सादृश्यमूलक-कन नभेक्षणाम् । तु सुनकमवंधाच्छदशतिमूलो वस्तु यदिः । अत एवेकमलंकार, वेंत्रे - यत्र सूचना तथापरोऽस्ति तत्र शब्दशक्ति मूलो वस्तुधानिंद्याद्यः " इति । अन्येऽथि नायकगुणा बुद्धिमतोखः । तदुकम्-

  • अर्थतः शब्दतो वापि मनाफ र्थसूचनम्’ इति । तथा नःश्रियाविषयत्वेनपि।

किंचिचोरयते । तथा हेि । पटुः धृष्टिरेत्यनेन विश्वामित्रस्यास्यता व्यज्यते ¢* अन्य भिंदं ऋष्यामि " इत्यादिना तस्यापि द्रष्टवत् । किंच आद्य थिीत्यनेन निखिलकामिनीजनापेक्षया श्रवणाद्यदिशयो व्यज्यते । तथा मेघदूते - " युवति विषये दृष्टिरवेव धातुः " इB । विधिहुतं हावैर्वहति इत्यत्र हुतं निर्वहति इत्यनेन दुष्यन्तनिर्हितगर्भधारणं विधिपदेन गान्धर्वविवाहस्य शास्त्रीयवं व्यज्यते । होमीति यज्ञपनत्वं तेन सौशील्यमावदिकं यथौचिं योज्यम् । ये द्वे कालं विधत्त इत्यनेना नसूयाप्रियंवदे २इः शकुन्तलसंगमस्त्र काकं कृतवत्यविति योस्ते । अन्येऽपि नायिकागुण ऊयाः । इयं वाश्रुपा नान्दी । तदुक्कुं भरतेन “ नान्दो द्विविधा क्रियारूपा वाग्रूपा च " इति । अथा एकविधा सा नव्याभे काचिदर्चना नंदिनः तस्या नान्दीति संशt । तदुक्तं भ१तेन-- ॐ नन्दो वृषः कोऽपि महेश्वरस्य रंगममाद