पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
( १० )
[ प्रथमः
अभिज्ञानशाकुन्तलम् ।


कवैरीश्वरविषयस्थ रत्याख्यभवमनेरङ्गक्षेत्र। अथ च येत्यादि सर्वत्र स्त्रीलङ्कार्धतनुभः नूश से१ि३ समासोक्याष्टनायेनायुक्त नायकव्यधहसमपाङ्गाररस पे धने ! तप्रधानवादस्य रूपकस्य एवं मरु वलंकाररसाङ{थे नोऽषे ध्वनेिर्गर्भीकृतः । स्रग्धराच्छुन्दुः- म्रभ्नैर्यानि त्रयेण तिष्ठनेिथयुता स्रग्धरा कीर्तितेयम्' इति । अनेनास्य सम्नाह्मम भूतम् । नन्वल क्रमात्रस्यादौ मगण । क्षेमं सर्दने मग यो भूथेनैकःइते भामहोक्तेः । तथा यकारोऽपि । ‘यज्ञ श्रीः' इते च पाईं भश्माि कथास्थानस्थपदविवे. यानुबादच्यप्रयलक्षणा दोषाः परिहप्रियः १ यद्यप्यत्र देवतावैषयिण्यां रत कष्टत्रय शीर्णत्राणाङ्गात्र -ॐ ह्रदिनं दोषत्वं न गुणवम्। तथापि ग्रन्थादी तत्रापि श्लाघे विवाईभरिताभिते भन्तव्यम् ।


वाभावच्छिदप इ : । तदुक्तम्-"" भरव यवे १रि तर्हिष्णुताम् । तं शब्द पाकनेगाना: शुदकं प्रचक्षते “ इव ! सरभ नाम योरिव शल्याशन:पकयोर्भदः सूक्ष्ममतेसमचिभ्यः । अत्र छ है यन्न या श्रे अ४८ ईdपदाभावस्तत्र टेि भवतियोगः कर्तव्यः । तयोः साकांक्षसर्वथदवाक्यसंधिरत् । स:दुई दामन ‘ न प्रसिद्दे क्रिया- व्याहारदोषः ’ इति । तथापि काफदिशे५५१ .वैयन कथj । अथ सृष्टि ? सीत् होत्रो भवति प्राणवंतो भवंतीनि । आधशत्रव: शुरुर्युदेववाकस्य भगणस्य पादाङ्गणं ५णाद्विस्ततिं सर्वमवदातम् । तदु - मे निश्निगुरुः शुभं बित नुते ’' इत्यादि । किं व प्रथमं प्रैवार्थसृष्टिभेदे पनि तर अवैधनेतृणां प्रवयवृत्रं प्रयो जनमिति सूचसम् । यथाह भगवान् भय ।रः-“ संभलादौनि मंगलमयानि सैगल तानि हि तनि शस्राणि प्रथन्ते त्रीपुरुषा ययुयुधश् िच भयंगुष्येनाश्च प्रवक्तारे भवंति " इति । एष नन्दी त्रः । काव्यार्थसूचनं निन्थमेव निरूते ” इति वचनत् काव्यार्थाsपि किंभिद्योत्यते । तथा हैि —aभृश्चियनेन दुष्यन्स्य भरतवं शादित्वं ध्वन्यते । विधिहुतं हविरिति त्रिविइ राशुम्कषड्भागदातृत्वेन राज र्षित्वं सूच्यते । श्रील्यनेन यज्ञमदभदानदिः डैश्चज्यते । कालं विधत इत्यनेन राजरक्षितप्राणिधर्भवध्यपूष्यादिशंपनीला २इः कालकर्तृत्वं प्रतीयते । तदुक्तं महा भारते- काले वा कारणं राज्ञः राजा व कालकरणम् । इति ते संशयो भr भूदाजा कालस्य कारणम् " इति । श्रुतिविषयगुणेत्य वेदप्रतिपादकं शास्त्रम् । तदुतमहोत्साहादिगुणत्रत्वेन शाम्नथराजत्वम् । ॐि च श्रुतिविषयगुणेत्यनेन सकलजनक्षत्रोंद्रियाणि तद्धेरै कविषयाणीति पुण्यश्चोकताख्याप्यते । विषं व्याप्य स्थितेत्यनेन कर्तिप्रतापयोरप्रतिहतवं गम्यते । सर्वभूतप्रकृतिीयनेन सर्वेषां तसन्मार्गंस्थापकत्वेन सर्वकारणत्वं व्यज्यते । तदुक्तम् ब्रुवंशे- प्रजानां विनया-