पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ३]
( २२७ )
टीकाद्वयसहितम्।


 रजा--अयमहमागच्छामेि । ( इति निष्क्रान्तः )

इति तृतीयोऽङ्कः ।


व्युत्क्रमेणापि कार्याणि ’ इति । रसार्णवसुधाकरेऽपि-‘ केषांचिदेषामङ्गानां वैकल्यं केचिदूचिरे ’ इत्यादि ॥

इति श्रीमदभिज्ञानशाकुन्तलटीकायामर्थद्योतनिकायां

तृतीयोऽङ्कः समाप्तः ।


करायावीरत्वं च सूचितम्। निष्क्रान्ताः सर्वे ‘‘तेषामन्ते च निर्गमः ” इत्युक्तत्वात् । ।

इति श्रीरमणवेङ्कटाचलेश्वरपादारविंदसमाराधकवैखानसकुलतिलककौशिकगोत्रवेङ्कटभट्ट

इतिगोत्रक्रमागतभट्टविरुदश्रीतिम्मलाचार्यस्य पुत्रेण ध्वनिप्रस्थानपरमाचार्याष्ट

भाषाचक्रवर्तिश्रीनिवासाचार्येण विरचितायामभिज्ञानशाकुन्तलव्या

ख्यायां तृतीयोऽङ्कः समाप्तः ।