पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
अङ्कः १]
( ९ )
टीकाद्वयसहितम्।


प्रढिरोजः । सा च पथं वाक्यरचन’ इयादिका | सत्र प्रतिपाक्य स्त्रैणैव । अर्थवैमल्यं प्रसादः सोऽप्यत्र प्रकट एन | घटना श्लेष इति चा प्रतीतम् । एवमन्येऽप्यर्थगुणा अनुसंधेयाः भाजन तु रीतीनां शब्दालंकारान्तर्भातमेवोक्तम् ‘जातिगती रीतिवृत्ती इति । अत्र च सृष्टिः स्त्रष्टुरितं वहतिं हुतेति प्राणिप्राणेति भिरभिरीति छेकानुप्रासेन सह सर्ववाक्यगतस्य वृत्त्यनुप्रासस्येकवाचकानुप्रवेशलक्षणः संकरः । सः ‘अनेकस्य सकृत्पूर्वं एष्याप्यसकृत्परः’ इते तल्लक्षणात् श्रुत्यनु सोऽपि ! भ च धराम्भोऽन्नमर्दयोममखेशेन्द्वर्कभूताभिः’ इति वक्तव्ये यत्स्रष्टुराद्य मृष्टैरित्यादिवचनेनातिशायेतवं ध्वनितं तेन च परित्रायैकारो व्यज्यते । तादृगटमूर्तरूपस्चादीशस्य सर्वत्रै लक्षण्यं सवतशयेवं च तेन वायैकदेशसर्ववाक्यवस्तुध्वन्योर ङ्गाङ्गिभावः संक्ररः । सोऽपि भक्तिश्रद्धातिशयभर्बन्धुरान्तःकरणस्य


अपि क्षेत्रन युज्यन्ते । अस्पृशैथिल्य€पले अगुणः । परमेश्वरस्याष्टमूर्तियोगिवस्य प्रसिद्धार्थस्य शब्दश्रवणमात्रेण प्रत्ययप्रदगुणः तदुक्तं सरस्वतीकंठअभरणे यत्र प्राकट्यमर्थस्य स प्रसाद गुणो मतः पदानामन्वये दूरम्यच धनाभावादवमतः । तद्युक्तम्-* अव्य धनं तु मत पारेकर्तिता " इति । ये पठसमये : नष्ठ नेत्यादिपृध दत्वप्रतीतेर्माधुर्यगुणः इदु –‘ या पृथक्पदता याक्थे तन्माधुर्यं प्रचक्षते ५ ३ परमेश्वरस्य अष्टमूर्नित्वलक्षणार्थप्रति पादने व यस्य निरीक्षतया पारिभूर्णत्वमर्थव्यतिक्षगो गुणः तदुक्तम् –“ अतु संपूर्णवादयस्पर्मार्थब्थक वदंति तम् ” इति । प्रतिपाद्यार्थप्रतिपादयधिकपदाभावा संमितत्वगुणः । तदुक-यवर्थपदत्वं तु संमतत्वमुदाहृतम् " इति । भक्तिभावादै यैश्यस्वाद्राम्भीर्यंगुणः । तदुक्तम्-‘‘वनिमत्ता तु गांभीर्यम् । इति । प्रकृतोकेश्वर स्याष्टमूर्तित्वनिरूपणद्वारा खर्चान्तर्यार्थं स्वयमेभिव्यंजफवप्रंटिगुणः । तदुक्तम्

  • द्विरुतैः परीभावः इति । परिषोक्तेर्पिलक्षणार्थाभिध्यंजवम् । दीर्घा

क्षप्रायन्वाखरारोहाङ्गतिर्नाम गुणः। तदुक- गतिर्नाम सुरम्यत्वं स्वरारोहावरोहयोः इति । अन्ये गुण अनेि बुझिभतस्याः एवमे अस्मिनैव श्लोके बहुलंकारगुणवत्वेन भूषणं’ नामालंकारः तदुक्तम्-"अळंकारैर्युगैश्चैव बहूभिः समलंकृतम् । भूषणैरिव चित्रायैस्तद्रुपशमिते स्मृनम् इति भूपणं नाम पत्रैिवादलंकारेष्वे । ते उत्तरत्र षत्रिंशदलंकारास्तत्र तत्र निरूप्यंतें । जंध पदांतरासहिष्णुत्वाच्छय्या । तदुकम् पदान यान्योन्यमैत्री या शय्य " इति स्थेतर्बहिश्च रसप्रतीतेर्दीक्षापाकः । तदु कम्- बझापाकः च कथितो ब्रहितःकुरङ्गमः ऽ इति । संघस्य परिवृतिवरिष्णु १

  • /