पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( २१८ )
[ तृतीयः
अभिज्ञानशाकुन्तलम् ।


गान्धर्वेण विवाहेन बह्व्यो राजर्षिकन्यकाः ।
श्रूयन्ते परिणीतास्ताः पितृभिश्चाभिनदिन्ताः ॥ २४ ॥

 शकुन्तला--मुञ्च दाव मे । भूओ वि सहीजणं अणुमाणइस्से। [ मुश्च तावन्माम् । भूयोऽपि सखीजनमनुमानयिष्ये ]

 राजा--भवतु । मोक्ष्यामि ।

 शकुन्तला---कदा । [ कदा ]


दनिच्केवयत् ’ इत्यनिच् । { गान्धर्वेणेति । ' गान्धर्वः समयन्दिश्रः इति स्मरणात् । अयं गान्धर्वो विवाहः अनेनोपदिष्टं नाम भूषणमुक्तम् । तल्लक्षणं तु -' प्रतिगृह्य तु श।स्त्रार्थ यद्वाक्यमभिधीयते । विद्वन्मनोहरं स्वन्तमुपदिष्टं तदुच्यते ॥ ' इति । मुञ्च तावन्माम् । भूयोऽपि सर्वज्ञ-


अत्र अन्मिन्विष्ये दोषं व्यभिचारत्वदोषम् । अथ कामसूत्रविमृष्यन्तः गुरुजनभंजत्याभिगरणभीरुताकां शकुन्तलां कामसूत्रोक्तकन्याविश्रभणोपत्वं मनसि निधाय दृष्टत्वेन समाधत्ते । गान्धर्वेणेत्यादिना । वदाह वात्सायनः ' एवं चित्तनुगां बालामुपायेन प्रसाधयेत् । तथा चेत्सानुशगा च विश्रब्धा चापेि जायते ॥ नात्वंतमानुलोम्बेन चानिप्रतिकूल्यता । सिद्धिं गच्छति कन्यासु तस्मान्मध्ये साधयेत् ॥ आत्मनः प्रीति जननं योषितां मानवद्धनम् । कन्याविश्रंभणं वेत्ति यः स तासां प्रोयो भवेत्भ ॥ अतिलज्जान्वितेत्येवं यस्तु कन्यामुपेक्षते । सोऽनभिप्रायवेदीति पशुवत्परिभूयते ॥ " इति गन्धर्वेणेत्यादि । गान्धर्वेण विवाहनेन गान्धर्वनाम्ना विवाहेन परस्परं स्नेहात्कतो विवाहेगान्धर्व इ्त्युच्यते तदुक्त याज्ञवल्क्येन “ गान्धर्वः समवान्मिथः " इति । बह्व्यः न त्वमेकेति वाचत् । राजर्षिकन्यका इत्यनेन त्वमपि राजर्षेर्विश्वामित्रस्य दुहिता तवापि गान्धर्वविवाह्तु युज्यत इत्यर्थः । गान्धर्वविवाहविषये स्वस्य न विचिकित्सा किमु पितृजनसमस्या स्वातंत्र्ये क्रियमाणे अपराधः स्यादित्याशंक्याह - पितृभिश्चाभिनन्दिताः । गान्धर्वविवाहस्य पितृजनानपेक्षित्वात् । अनुमोदिताः अनुरूपवरसंन्निधानमेव गान्धर्वविवाहस्य हेतुरिति भावः । स्वकुलकलंकभूतव्यभिचाविधसंभावना न कञ्चेनि भात्रः । श्लोके उदाहरणं नामालंकारः । तदाह ‘‘ यत्र स्वल्पार्थं उक्तेन वाक्येनाभिप्रदर्शनात् । सध्यन्ते निपुणैरर्थास्तदुदाहरणं स्मृतम् ॥ " इति । अत्र निपुणेन राज्ञा नृटाभिसरणभीरुं शकुन्तलां प्रति स्वाभिसरणय गान्धर्वविवहृत्येन प्रदर्शितवान् तेन च काश्यपकोपाभावप्रतिपादनादुदाहरणं भवति । अज्जेत्यादि । भूयोऽपि सखीजनमित्यनेन प्रथम सख्यनुरोधेनेमकृत्यमारभ्यं न त्वनुरागणोति आत्मगौरवं व्यज्यते । स्वात्मनि प्रणयामि


१ अज्ज ( आर्य ) इत्याधिकं क्व० पु० । २ अनुमानयिष्यामि इति क्व. पु० पाठः ।