पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ३]
( २१७ )
टीकाद्वयसहितम्।


 शकुन्तला-पोरव, रक्ख अविणेअं । मअणसंतत्तावि ण हु अत्तणो पहवामि।[ पौरव, रक्षाविनयम् । मदनसंतप्तापि न खल्वात्मनः प्रभवामि ]

 राजा–भीरु, अलं गुरुजनभयेन । दृष्ट्वा ते विदितधर्मा तत्रभवान्न तत्र दोषं ग्रहीष्यति कुलपतिः । अपि च ।


तत्रापीट्टगवस्थ तत्रापि क्रुसुमशयननलिनीदलादि हित्वा सुतरां गन्तुमशक्तेति कथंशब्दार्थः । काव्यलिङ्गं हेतुर्वा । श्रुत्यनुप्रासवृत्त्यनुप्रासयोः पूर्वार्ध एकवाचकानुप्रवेशलक्षणः संकरः । उत्तरार्धे तु श्रुत्यनुप्रास [वृत्यनुप्रास ] योरेव संसृष्टिः। दन्त्यानामोष्ठ्यानां च बहूनां सद्भावात् । अत्र पेलवैरित्यत्र पर्यायं पठित्वा श्रीडाश्लीलदोषः परिहर्तव्यः। अनेन चोपन्यसो नामाङ्गपुपक्षिप्तम् । तल्लक्षणमादिभरते-'उपपत्तिकृतो योऽर्थ उपन्यासस्तु स स्मृतः ’ इति । पौरव, रक्षाविनयम् । रतेरनिर्वाहात्पौरवेति संबुद्धिः। मदनसंतप्तापो न खल्वात्मनः प्रभवामि । स्वेच्छायां सत्यानपि गुरुजनपराधीनत्वादसामर्थ्यम् । स्वेच्छा तु मदनसंततेत्यनेनोक्ता क्वचित्पुस्तके ' मअणवाहिआओ वि कण्णआओ अत्तणो ण प्यवहन्ति ? इति पठः । मदनबाधिता अपि कन्यका इस्यप्रस्तुतप्रशंसा । दृष्ट्वा । अर्थात्वाम्र्थ । ते तव तत्र मत्परिग्रहे तत्रभवान्पूज्यः कुमपतिः कण्वो दोषं न ग्रहीष्यति । यतो विदितधर्मा श्रुतिस्मृत्याचारज्ञ इत्यर्थः । ' धर्मा -


करिष्यामीति द्योत्यते । निवारकेतरजनसन्निधानभावादिति भावः । पोरवेत्यादि । विनयं सौशील्यादिगुणं रक्षेत्यनेन परकन्याबलाद्रहणेन सर्वं गमिष्यतीत्यर्थः । तर्हि एतावन्तमनेहसं मदनज्वरजनितकार्श्यवैवर्ण्यादिकं मिथ्या किमित्याशंक्याह- मदनहस्तगतापीत्यादिना आत्मनः न प्रभवामीत्यनेन स्वतंत्रा न भत्रमि किंतु काश्यपाधीनेत्यर्थः । अलमित्यादि । गुरुजभयेन " ताते जीवे देशिके च श्लाघ्यालब्धिर्गुरुस्त्रिषु " इति नानार्थरत्नमाला । अलमिति प्रतिपेधे कन्यासंप्रदानादिकारिणो गुरवः किमपि चिंतविष्यतीति चिंताजनितं कार्यप्रत्यूहनिमित्तं भीरुत्वं मुंचेदिति भावः । विदितधर्मा विदितः ज्ञातः धर्मो येन स तथोक्तः ‘‘ धर्मादनिच् ’’ केवलात् इति समासान्तः ।


१ विणअं ( विनयं ) इति क्व० पू० पा० । २ मअणहद्थगदावि (मदनहस्तगतापि) इति क्वo पु० पा० । ३. हु ( खलु ) इति क्व० पु० नास्ति । ४ श्रुत्वापि इति क० पु० पाठः । ५ अत्र इति क्व० पु० पाठः। ६ पश्य इति क्व० पु० पाठः ।