पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
( २०६ )
[ तृतीयः
अभिज्ञानशाकुन्तलम् ।


अटम्भदानदुन्मादावस्थयुक्तं । अथ च निश्चयेन कृपा यस्य तस्य संरोधनम् । हे कृपालो, यस्त्वमंगुलीयकं दत्त्वा सख्याः सकाशान्मां चिखानसे तस्य त ह्यहं न जाने । अपि तु जानेऽत्यन्तं व्या सुखमितेि । ‘ निर्निश्चयनिषेधयोः ' इत्यमरः । मम पुनर्भद्यं हृदयं न ने । तत्र स्त्र ये वर्तते । तदभाद्वाह्वयन्याहं वर्त इति भावः । केलं तदेव यूयं गतमेति न । अपि त्वङ्गान्यपि त्वयि जातमनोरथाने । केनेलमङ्गान्येवाते न | आपे तु कामोऽभिलाषोऽपि त्वयि विषये दिने रात्रमधिकं तपति वर्धते रक्षणया । “ कामः स्मरेऽभिरूपे च ’ इति द इत्यमुनयोक्तिः ! तेन मदीयं बाह्यमभ्यन्तरं न किंचिदपि मदसं वहरतेि त्रगच्छेति भावः । श्लेषानुप्रास । क्वचित् ‘ रति पि " । इति पक्षः i तद् रात्रिमपीत्यर्थः । ‘कालध्वनोरत्यन्तसंयोगे ' इति द्वतीया । * णिअत्र ? इत्यनेन यत्राङ्गमुपक्षिप्तम्- विरूक्षवचनं यज्ञ वत्रमित्यभिधीयते । ? इत भरतीतेः । लेखनामकं संध्यङ्गमुपाक्षसम् ।


की दत्तपरज्ञानाभःखाभिः कथं भविष्यतीति जिता । तदेतदेतादृशीभवस्थानु न,स्य मणयोग्यत्र नयेत भनिः गर्यो मदो हा १ मन इति चासः। तदनुगतो यं १५क्षुध। निर्गुणोति यम् । तेन गेइदत्वं च तेलुगताश्रुपदः दम्न्नर्थे । च त्रय युक्तमनेनीर्घमुद्यम् । स्त्रश्रति रतिः अभिलापश्च । बलवत्तपतनि त्रिनगरदेये निर्निवैः शकg । उंगनीति प्रियविरहेऽपि स्यशरीरे जत्रिर्नाति तत्र जुगुप्सा । दि मरात्रमपीति इन्दुमलयानिलादिवौच्यम् । तेनाहारनिद्राश्चभायाश्चाधिः । तेन सर्वकालेश्वर लता जडना च । तपतीति चर्तमानप्रयोगेणापि जीवितसंशयगतायामपि मयि यधत इति धिम्मयः । तव हृदयं न जान इति मम हृदयं स्थिरानुशाभिनि. साक्षान्नोक्तमिति नड। निपदस्थ विशेष्यं नकमिनि नामोच्चारणे ग्लानिः । चितविभ्रमादुन्मादो वा । सन्भुखदर्शनभावेऽपि तथेति रात्रिर्दशन्मोहः । निर्जुहोति दैन्येषु चैत्रण्त्रम्, : सभ पुनशनि सम विशेषऽस:िश्रीन दुयन्नस्त्रषि मदनशश्वारोभावनय हर्पः। अन्ये श िभाषा बुद्धिमत ऊह्या:। कुत्तमप्रह्नेर्निर्वेदादिभाववर्णन घ्यंग्यतम कार्य। मयम- यात्रस्य मध्ययुया। नचपात्रस्यतिशयितः ग्रयोग: कार्यः। तथोत्तमधान्नाथि देव राज तं मुनयः स्त्रीषु ज्ञात्रियः। मध्यमप्रतयो यक्षगन्धर्वोदयः पुरोहृिमंत्रिसेनापतयश्च त्रg तद्वनिताः सख्यादश्वः परिस्रजकाश्च । अन्ये विदूझकप्रभृतयो नचप्रकृतयः । तत्रापि देश काळवस्थाभेदं ज्ञात्वा वर्णनीयः देशः उद्यानसारिन्धुलिनादिर्गुर्वादिरान्निधिवं काल यसंतादी रात्रिंच । अवस्था मुग्धाभक्ष्यप्रगल्भभेदः । अत्र तुज्झ ण जाण श्रादौ वाचिकश्रृंगार क्तः । तदुक्तम् ‘‘भावगर्भत्रचः संविन्मरं नर्मपेशकम् । रहस्यश्रवणानन्दः भृगरो वाचिकः स्मृतः ॥ ” इति । अत्र तय हृदयं न जान इत्यनेन संविदो माधुर्यं