पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
( २०२ )
[ तृतीयः
अभिज्ञानशाकुन्तलम् ।


 शकुन्तला--ठूला, चिन्तिदो मए गीदवत्थु । ण क्खु सण्णिहि . दाणि उप लेहणसाहणानि । [ हला, चिन्तितं मया गीतवस्तु । न खङ संनिहिताने पुनलेखनसाधनानि ?


रोमाञ्चितेन ।“ रोमहर्षेऽपि कण्टकः ’ इत्यमरः । कपोलेंन येनें चूळ . तोन्नमता तद्दिक्स्थकपोलस्येव रोमाञ्चितत्वमित्येकवचनम् । मयते स्व स्याधिकरणत्वेन धन्यतां सुभगंमन्यत च ध्वनति । अनुगमं प्रतिविशेष प्रथयाति शंसति । अयमन्यस्मिन्नन्यधर्मधानलक्षणः समाधिर्नाम गुणः । तत्नं न तिरस्कृतवाच्यस्य ध्वनेर्घपयः ! यथा- दवृति बेसनीपत्रशय नम् ? इति । उक्तं च ध्वनिकृत् -निट विषयेऽन्यत्र शब्दः स्ववि- पयदपि ! लाधण्याद्याः प्रयुक्तास्ते न वान्त पदं ध्वनेः | इति । र्तरेव षष्ठयवस्थानुरागः । उक्तं च सुधाकरे - अंकुरपल्लवकालिकाप्रसूनफलभोग भगियं क्रमशः प्रेभा मानः प्रणयः स्नेहो रागेऽनुराग इत्युक्तेः ||’ इते ! अनुरागरूक्षणं तंत्रु-इंग एव स्वसंवेद्यदशाप्राप्था प्रकाशितः ? यवद! श्रयवृत्तिश्चेदनुराग इतीरितः ॥ ' इते । भेगस्योत्तरदक्षिणभावित्वापि सजात इति भत्येतादृयुक्तः । जातिलंकारोऽनुप्रसश्च रोमाञ्चितक्रये लान्यथानुपपत्यानुरागप्रथनार्थापत्यकारः। केचिदनुमानाद्कारमाहुः । साधकबाधकप्रमाणाभावादन्ये संदेहसंकरमाहुः । मूलतमित्युपमा च । उन्नतस्य साधकत्वात् । “यक्षणं यथा-‘ उश्वि ( क्रिस ) यासंगतान्य थोक्रमेण सह वान्यथा । स्त्रीणां कोषे वितर्के च दर्शने श्रवणे निजे । धूलीलहेयोघेच कार्योंक्षिप्त विचक्षणैः ।।' इति संगीतरत्नाकरे ! चि चः


अनुर , / ifअं रागनिशेषं प्रथयति निःसंशयं प्रश्रः ) अन्यथा भयाभयान् । नुरागस्य रक्षणमुक्तं पुत्रंशथैः ‘‘ इश्रमं&ित प्रेम् मनश्चक्रयिता भवेत् । सफरक प्रणयतः लेह्कुसुगिता भवेत् + रागारपीयिता चेयमनुरागेण भुज्यते ॥ १ इति । एतेषां लक्षणमुच्यते ‘‘ परस्पराश्रग्रथनं निरूढे भावबन्धनम् । यदेकायतनपाधि तयै मेति निगद्यते । ११ अथ मनः “ येन प्रेमाबन्धेन स्वातंत्रयं हृदयंगमम् । बभ्रानि भावकौटिल्यं स मन इति गीयते ॥ '५ अथ प्रणयः ‘‘ उपचरमिंथो यूनोर्युद्यम्य- न्तराभिधेः । प्रेम नीतं प्रक्रयें चेरस एव प्रणयः स्मृतः ॥ ५ अथ स्नेहः + विज्ञेभे परमां


१ चंदिदा मए गर्दि ( चिंतिता मया गतिः ) इति क० पु० पी० । २ पुनः इति कo पु० नास्ति” ।