पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
( ६ )
[ प्रथमः
अभिज्ञानशाकुन्तलम् ।


यमुदीरयेत् । न स लब्धस्दं किंचिद्ध्त्रचरप्रतिष्ठते । " इत्युक्तन येन ‘न्यक्कारो ह्ययमेव ' इतिऽअविधेश्रव्यत्यये नाशङ्कनीयः । अत्र वायोर्ममये गुरुनये च स्पार्शनप्रत्यक्षवाःप्रत्यक्षाभिरिभ्युक्तिः । अनेन विशेषणेन तासां सकलजमप्रतीतये व्यज्यते । सकलवाक्यस्थतत्ताद्वि- शेषणोपादानेनैकंफायै सा ताडफळद । तद्युतस्येशस्य किं पुनर्वक्त व्यमिति भावः । अत्र या स्रष्टरित्युक्तक्रमेणैव संख्याप्राप्तौ यदष्टाभिरीति वचनं तसूच्येऽर्थ उपयोग नर्मथुनरुक्तम् । या सृष्टिरित्यादौ यच्छदथ वचनाभक्तिप्रक्रमभङ्गो न शङ्कनयः ‘गुणानां च परार्थ त्वात् १५ असंबन्धः समत्वात्स्यश् ’ इ नयेन तेषां परार्थत्वात्परस्परमसं बन्धान्यश्चन्द्यात् । अनयाये ध ने ततदोषावकाश इति स्थितं तत्रैव । अत्र पृथिव्यादिक्रमेणाकाशादिकमेण वा वक्तव्ये य व्यस्तमाविन्यासः स कथमात चेत् उच्यते । अत्र प्रथमपृष्टवाञ्जलस्य प्रथमत उपा


पादानमित्यवगंतव्यम् । अनेनाकाशमयी तनुरुः । यामाहुः सर्वभूतपछतेिरेंतेि । प्रकृतिमाहुरैियर्थः प्रद्युतेः नीत्वेऽपि निपतेनेतिशब्देनाभिहितत्वान्न द्वितीय निवडूष संख्यानस्थश्लक्ष्णत्वात् । यथाह वामनः = निषामेनाप्यभिहिते कर्भणे न कर्मविभक्तिः परिगणन प्रथित्वात्' इति ! सर्वं न समतुपर्णानां सर्वेषां वाचराणामिति यावत् । “ भूतं न्याय्ये समे प्राप्ते पद सीतयोरपि “ इति मनर्थश्लभा । प्रकृतिः कारणं कदाचिदुप दानं कदाचन्निमित्तम् । यदू । किंवदुषाने विचिन्निमित्तं कभयविदुषा दानं कस्यचिन्निभेित्तं बF । पृथिवी परिवानां साक्षादुपादानमष्याण्यादीनामुष्टंभकरवेन कारणम् । आहुः 7नविद इति शेषः । बद्ध । भूनशब्देन प्राणिनां काय उपलक्ष्यते । प्रकृतिः प्रधानं तप्रधानत्वात्तव्यपदेशः । प्रकृतिः पंचभूतेषु प्रधाने मूलकरणे " इतेि यादवः । अनेन पृथिवीमयी तनुरुत । यया प्राणिनः प्रणवन्तः इति । प्रतिनो जन्सवः प्रणवन्सः उॐष्टजीवनवन्तः । “ भूमनिंदाप्रशंसा ’ इत्यादिषु मतुवदेतिशया र्थकत्वम् । “ जीव प्राणधारणे " इचुकवत् । अनेन वायुरूपा तनुरुता । ‘स्पर्शनः प्राणः समारो मारुतो जगत् ” इति शब्दार्णवः । तस्य वायोरेव प्राणापानादिव्यापारेur शरीरघारकरवात् । ताभिः प्रत्यक्षाभिरष्टाभिस्तनुभिः प्रपन्न ईशोऽवत्विति योजना । ताभिरिति या आ यथापूर्वं यच्छब्देन निर्दिष्टास्तास्तास्तथा तच्छदेन परामृश्यन्ते । प्रत्यक्षा भिीति प्रत्यक्षविषयोरिति यावत् । प्रत्यक्षस्यं पृथिव्यप्तेजस्सूर्याचंद्रमख चाक्षुषस्येन बथाः सार्नेंद्रियप्रायत्वेन । आकाशस्य च नीलं नमः शत्र ३याममिते केषाञ्चिच्चाक्षुषलेन यजमानरूपस्यात्मनो भानखप्रत्यक्षविषयत्वैन खप्रकाशत्वेन चाष्टमूर्तयः प्रत्यक्षा इति निर्दिष्टाः । ईशः अजिमाचैश्वर्यसंपन्नः । ६ इश ऐश्वर्यं ” इति धातुः १ प्रपनः प्रकर्षेण