पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
( १९० )
[ तृतीयः
अभिज्ञानशाकुन्तलम् ।


क्षामक्षामकपोलमाननमुरः काठिन्यमुक्तस्तनं
  मध्यः क्लान्ततरः प्रकामविनतावंस छविः पाण्डुरम् ।
शोच्या व प्रियदर्शना च मदनक्टेियमालक्ष्यते
  पत्राणामिव शोषणेन मरुता स्पृष्टा लतात माधवी ॥११॥


क्षामेति । क्षामक्षामौ कुतरौ पूर्वं कुशावधुना कृशतरौ कपोलै यत्र तदाननं मुखम् । उरः काठिन्येन मुक्तौ स्तनौ यत्र तत् । इदुभयं काश्यदेव । पूर्वं क्लान्तः कुशः, अधुना कान्ततरो मध्यः ! अंस पूर्वमेव विनतौ, अधुना प्रकाममत्यर्थं विनतो ! छबिः पाण्डुरेतेि विरहकार्यादेव । शोच्या शोचनीया च प्रियदर्शना च हृद्यदर्शना चोते विरोधः । शोच्यानुकम्पार्हति तदाभासः । मदनेन द्विष्टेतेि शोच्यते हेतुत्वोपादानान्काव्यलिङ्गम् । कैव । माधयो वासन्ती लतेव । कीदृशं । शोष्यतेऽनेनेति शेषणः ।” करणाधिकरणयोश्च ” इति ल्युट् । तेन पत्राणां शोषणेन मरुता पश्चिमवायुना स्पृष्टा । स तु तस्या आप शोपक इति हृिष्टत्वम् । । माधवीशब्देन प्रियदर्शनत्वमुक्तं लतामात्रस्यैव कार्थसंभवात् । उपाभानुप्रास । शार्दूलविक्रीडितं वृत्तम् । “ वक्त्रं क्षाम कपोलयुग्भृशमुरः ' इति ‘छान्ततरोऽसयुग्ममधिकं नग्न छविः ’ इति पाठ उद्देश्यप्रति निर्देशप्रक्रमभङ्गः प्रकामविशब्दयोरर्थोपोनरुक्त्यं च परिहृतं भवाति } ¢ संस्पृष्टा दृशोषणेन मरुता सा माधवीव प्रिया ’ इति पाठ


क्षामेत्यादि । कपोलयोः स्वाभाविकी क्षमता इदानीं विरहपरंपराजनितदुःखेनातिशयेन जातेत्यर्थः । काठिन्यमुकस्तनमिति । प्राथविशेषेण सर्वोचथयदर्थेऽधि कुचयोः परि शाहे न चिंहतः केवलमीपस्काठिन्थपरित्याग एवेस ध्वन्यते । अन्यथा प्रियदर्शनस्वानु पपत्तेः । मध्यः कान्ततर इति । कृशोदरीत्वेन स्तनजघनभाराभ्यां च मध्यः पूर्वमेव कान्तः संप्रत्यतिशयेन प्लान्त इत्यर्थः । अनेन कार्यं नमावस्थान्तरमुकम् । प्रकामविनतो अंसै स्तनभाराभ्यां पूर्वमेव नती इदानीं प्रकर्षेण विंनतावित्यर्थः । छविः पांडुरेति पूर्व मविद्यमानैव पांढ़तता । अनेन पांडत्वं नामावस्थान्तमुक्तम् । शच्या एतादृक्पथे- पुथययवानामैवं क्षमतादिजननेन शोचनीया । प्रियदर्शनाः । अत्रषत्रमतादिमत्स्येऽपि लावण्यस्यातिशयितवैन स्वविषयानुरागजनितक्षामतादिमस्थेन च प्रियदर्शनः । दर्शनं दृष्टिः तस्याः परमसुखदर्शनत्वेन प्रियस्चम् । रम्याणां विकृतिरपि शोभावहेत्यर्थः । तदुओं भोजेन ‘‘ किंचिदाश्रयसौंदर्याइते शोभामसावपि । कान्ताविलोचनं न्यस्तं मलमस मिवांजनम् ॥ ॐ इति । पत्राणामत्रत्वादि दृष्टान्तः । अत्र शेषणेन पांडुवा कथिता ।