पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
( १८६ )
[ तृतीयः
अभिज्ञानशाकुन्तलम् ।


वर्तत इति ध्वन्यते । कीदृशम् । प्रियाया इति साभिप्रायम् । वपुः किंमागे लोकोत्तरचमत्कार । कमनीयमिते विधेयम् । एतादृशसंता पेऽपि सत्यातिशयशोभायुक्तामिति भावः । काममित्यनुमतो । ६ निका मानुमतौ कामम् ' इत्यमरः । मनसिजनेिदाघप्रसरयोः कामग्रीष्मवे गयोस्तापः समस्तुल्यौ यद्यपि, तथापि ग्रीष्मस्य निदाघस्य युवातष्वपराङ तापरूपम् । एवं लावण्यशेषतया परिदृश्यमानं सुभगं न तु नेवेति व्यतिरेकः। “ तु स्याद्वेदेऽवधारेण ' इत्यमरः । तेन कामकृतः परिताप इति भावः । युवातेिष्विति सामान्यनिर्देशादप्रस्तुतप्रशंसा । ग्रीष्मस्येतेि संवन्धमात्रे यी । स्तस्त इति किमकमेति छेकवृत्तिश्रुत्यनुप्रासाः । अत्र यद्यपि कथितपदपभिय ग्रीष्मपराद्वपदे उपात्ते । तथापि तन्नोचितम् । अत्रेद्देश्यविधेयभावविषयतया तदेव दातव्यं भवेत् । उदात सविता ताम्रस्ताम्र एवास्तमेतेि च ’ इतिवत् 1 एतद्यतिरिक्त विषयत्वात् । काश्चतपणापवादविषयं परित्यज्येवोत्सर्गस्य प्रवृत्तेः । तेन ‘ निदाघस्यैतादृयुवतिषु न तापस्तु सुभगः ? इति पठनीयम् ।


एतद्घ्राणेनांस्तपशमनं भयस्विति स्तनयोरुशीरलेपनमिति व्यज्यते । अनेन स्तनयोः शन्नं च व्यय स्तनन्यस्तमिति स्ननमत्रपरिच्छेदकथनेनात्युच्चस्तनोशीरलेपने सति निःश्वसगतागतसमये तधल्वंतरींगति भवः । न तु सर्वावयत्रन्यस्तशरमति प्रयुक्तम् । अनेन दीर्घभि:धसत्यं बुद्धिपूर्वकंरगन्धास्राणाभावात्सर्याचयत्रपारवश्यं च द्योत्यते । किंतुखीभ्यामैत्र स्तनग्रोश्शूरं न्यस्तमियभिप्राय: । प्रशिथिलमृणालंक वलयं प्रकर्षेण शिथिलं गलन्गृणालवलयं विसकंकणं यस्य तत्तथोक्तम् । एकशब्दः केवळघाचकः प्रोपसर्गेण विप्रलंभवयुक्तशरीरसंपकद्विसवलशानि शुष्कतां प्राप्य शिथिर लीभवन्तीति व्यज्यते । |नेन दनश्वरस्य प्राबल्यमुकम् । यद्वा प्रतिक्षणं शरीरकार्य यशान्पृलानि गीताति व्यज्यते तेन च कार्यं नाम सदनावस्थान्तरमुकम् । यद्वा शरीरस्यभिरौकुमार्यान्मृणालम्भश्चैशहगतया शिथिलं यथा भवति तथा सर्वाभ्यां मृण। लवलयभषग्रवेष्वपिंतभिति प्रशिथिभियनेन व्यग्रते । प्रियायाः स्वाभिलापविषयभूत- नायिकायाः शावभं सयथम् । तदपि सव्यथमपि कमनीयं प्रविषयकविप्रलंभज्नर जनितव्यथया दर्शनयम् । इदमिति प्रत्यक्षनिर्देशेन यद्वपुः पूर्वमानैश्यत्वेन दृष्टं तदिति सर्वावयवप्रत्याक्षता व्यज्यते । नर्सिजनिदाघग्रसरयोः मन्मथफीष्मप्रचारयोः तापहः कर्म यद्यपि समस्तुल्यः तु तथापि विशेषोऽस्ति युवतिg युवतिविषये न त्वेकत्र किंतु सर्वासु युवातिच्चिति यावत् । अपराह्नस्य नपुंसकत्वं भावै त इति प्रत्ययः । एवं ने परिदृश्य मानप्रकारेण मुभगं न दर्शनीयं भवति । ग्रीष्मतापोऽतिविलक्षण इति यावत् । सुभगत्वा न्मदनताप एवेत्यभिप्रायः । अनेनानुमानं नामसन्ध्यंगमुक्तम् । यदाह-‘‘ अग्नह्यो नु मानं स्यात् इति । अत्र तापातिशयेन शरीरस्याप्यन्तवाधेऽप्यनपीयमानमवण्या