पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
अङ्कः ३]
( १८९ )
टीकाद्वयसहितम्।


 राजा–( आत्मगतम् ) बलवदस्वस्थशरीरा शकुन्तला दृश्यते । ( सवितर्कम् !) तात्किमयमातपदोषः स्यात्, उतै यथा मे मनसि वर्तते ।( साभिलाषं निर्वर्थं ) अथवा कृतं संदेहेने ।

स्तनन्यस्तोशीरं शिथिलितमृणालैकवलयं
प्रियायाः साबाधं कॅिमाप कमनीयं वपुरिदम् ।
समस्तापः कामं मनसिजनिदाघप्रसरयो
नतु ग्रीष्मस्यैवं सुभगमपराद्धे युवातिषु ॥ १० ॥


बलदधिकम् । कृतमरुमित्यर्थः । ‘कृतमिति निवारणनिषेधयोः ’ इति भोजकृतसरस्वतीकण्ठाभरणवृत्तौ। स्तनेति । स्तनयोर्युस्तशरं नळदा नुलेपो यत्र तत् । अत्र तरुणस्तनौ हिमकाळ उष्णे ग्रीष्मकाले शीतला विते कामशास्त्रमर्यादा । तत्काले तु तयोस्तादृशोरपि स्तनयोस्तापाधिक्यं द्योतयितुं स्तनन्यस्तेत्युक्तिः । न हृदि न्यस्तेति । शिथिलितं शिथिटें संजातं मृणालस्यैकं मुख्यं वलयं यत्र । संतापान्छुष्कत्वेन शैथिल्यम् । एकमि. त्यनेन वलयान्तरासहत्वं ध्वन्यते । “ एके मुख्यान्यकेवळः ' इत्यमरः । वयस्यकरनियमिलस्थितेः प्राप्तत्वात्तदग्रहणम् । आसमन्ताद्वधया पीडया सह वर्तमानम् ।° पीडा बाधा व्यथा ' इत्यमरः । आङग पीडायाः सर्वाङ्गतत्वं व्यज्यते । पीडायुक्तं न , अपि तु पीडया सह वर्तमानम् ।। एतेन कतिपयकालकलाजनितापि पीडा शरीरोत्पत्तिकालादारभ्यैव


पचारक्रियायाः वैफल्यद्विपाद इत्यवगंतव्यम् । बलवदित्यादि । वलवदृष्टम् । अस्वथा पीडिता । तत्रभवती सर्वाकारनिरवद्य । किमिति चिंतकै आतपदेष इत्थमेन वर्तमान समयस्येतरत्वंपेक्षयातिसंतषकरत्वं व्यज्यते तेन व शकुन्तलाशरीरस्यातपस्पर्शसहलक्षण- सौकुमार्यं न ज्ञायते । नायिकशरीरगतसौकुमार्यमद्युद्दीपकहेतुर्भवति । तदुक्तम् “ उड़ी घनाश्चतुर्धाः स्युरातृवनसमाश्रयाः । गुणचेष्टालंकृतयतस्थावेति भेदतः ॥ " तत्र गुणाः। ८ यौवनं रूपलावण्ये सौंदर्यमभिपता । मार्दवं चैौकुमार्यं चेत्यालंवनगता गुणाः । ॐ इति । चेति विकल्पे । मदनदोष इत्यनेन नायकविषयझगाढानुरागस्तेन च विप्रलंभजनि- तज्वराख्यमदनदशावस्थान्तरं सूच्यते । स्थादिति संभावनायां लिङ्। उभयथा उभयप्रका- रेण । आतपस्पर्शजनिततापो वा मदनयरो वैत्युभयथेति यावत् एवं संदिह्यथवेत्यादि पक्षान्तरेण सावाधत्वेऽपि रमणीयत्वदिभिः करणैर्मदनतप एवेति निश्चिनोति । स्तन न्यस्तशीरिभित्यादिना । स्तनयन्यैस्तमर्पितमुशरं नरूदसंबंधिलेपनं यस्य तत्तथा ।


१ वा मदनदोपो वा इत्य० इ० पु०।२ उभयथापि ३० पा० ।

३ प्रशिथिळ. इ० प० । ४ तदपि इ० पी० ।