पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
( १८४ )
[ तृतीय
अभिज्ञानशाकुन्तलम् ।


( ततः प्रविशति यथोक्तव्यपारा सह सखीभ्यां शकुन्तला )

 सख्यौ--( उपवीज्य । सस्नेहम् ) हला सउन्दले, अब सृदि दे णलिणीपतवाद । [ हला शकुन्तलेआपि सुखयाति ते नलिनीपत्रवातः ।
 शकुन्तला-( सखेदम् ) किं वीरुअन्ति में सहीओ । [ किं वीजयतो मां सख्यौ ]
फलकम्:C( सख्यं विषादं नाययित्वा परस्परमवलोकयतः )


समो विस्रम्भविश्वसौ ’ इत्यमरः । यथोक्तव्यापारा । मदनबाधया शीतलशयनतलनिपतना ( ननलिनीपत्रवाता ) द्र्यािपारः । अपीति प्रश्ने । सुखयति ते नलिनीपत्रवातः । किं वीजयतो मां सख्यौ । अनेन तापाधिक्यं तैनान्यविषयासंवेद्यत्व च ध्वनितम् । विषयनिवृत्तिश्चव स्थोक्ता अनेन विधूतं नामाङ्गमुपक्षिप्तम् । तल्लक्षणं दशरूपके –– वंद्वात् रयारतिः ’ इति । विपादं नाटयित्वेति । घृतेन शिरसा विषण्णया दृष्टया चेति ज्ञेयम् । तल्लक्षणं तु--पर्यायेण शनैस्तर्यग्गतमुक्तं घृतं शिरः । “ विपादे नेप्सिते ज्ञेयम् ? इति । ‘ या दृष्टिः पतितापाङ्गा विस्तारितपुटद्वया । निमेषिण्पस्ततारा च विषण्ण सा विपादिनी इति । परस्परमवलोकयत इति शङ्कासूचकम् ।


वथा या सखीजनसहिता तितु । ताबक्रमेण । यथेतव्यापरा राजनिर्दिष्टावस्था । हळेत्यादि । अपीति प्रश्ने । अत्र सतीतिपदेन सखस्यान्मनि किमपि गोपनयं हृदि स्थतं शकुन्तलाया नास्तीति व्यज्यते । अत्र सखपदमेवालं शकुन्तलशब्दप्रयोगस्तु भिप्रश्रः । अदाह्र भागुरिः ॐ धातुजं धातुजज्ञातं समर्थार्थअमेव च । वाथरों व्यतिकरौ च निर्वाच्यं पंचधा पदम् ॥ । ’’ इति । तदयमत्राभिप्रायः । नापवशान्मा नवती ध्यानवती च श्यते तर्दियमधिगतशच्दार्थशासना इदानीं स्वनामग्रहणे मदभि प्रायं ज्ञात्वा सेनं ध्यानं च परित्यज्य संतापविषयं कारणं विविच्य वदिष्यतीति शकुन्न लाशब्दप्रयोगस्याशश्रः । मुखायेत्यत्र तादर्थे ऽस्वतिविकल्पेन चतुर्थी । किमिति प्रश्नेन तापनिशयाशचिंतया व्यजनयतो नानुभूयत इति ज्ञायते । विंपदमित्यनेन प्रारब्ध


१ निर्दिष्ट इ० पू० । २ सुहअ ( सुखाय ) इ० पा० ।