पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
अङ्कः ३]
( १८३ )
टीकाद्वयसहितम्।


 यावद्विटपान्तरेणावलोकयामि। (परिक्रम्य तथा कृत्वा ! सहर्षम् ) अये, लब्धं नेत्रानिर्वाणस्। एषा में मनोरथप्रियतमा सकुसुमा- स्तरणं शिलापट्टमधिशयाना सखीभ्यामन्वास्यते । भवतु । श्रोष्याम्यासां विस्रम्भकथितानेि । ( इति विलोकयन्स्थितः )


ष्टेति कारणे बक्तव्ये यत्तत्कार्यरूपपदपंक्तिवर्णनं तत्पर्यायोक्तम् । हेतुश्च । अत्र राजा लतामण्डपट्टरिं न गतोऽस्ति । तत्पृष्टभाग एवास्ति । तत एव पदपंक्तौ ढाष्टिः पतिता । पपंक्तिश्च प्रवेशसूचिका । अत एव पूर्वे पुरोभा गस्य पश्चात्पश्चाद्भागस्य वर्णनामिति वण्र्यक्रमभङ्गो नाशङ्कनीयः । भोजेन तु ‘ प्रत्यक्षमक्षजं ज्ञानम् ’ इतेि प्रत्यक्षानुकारोऽङ्गीकृतः । उदाहृतं च वीक्ष्यते स्म शनकैर्नववध्वा ’ इति । तेन पपंक्ति—श्यत इति प्रत्यक्षालं. कारः । ‘सदृशात्सदृशज्ञानमुपमानं द्वियेह तत् । स्यादेकमनुभूतेऽर्थेऽन- नुभूते द्वितीयकम् ॥" इति । तेनैवोपमानालंकार उक्तः । तेनात्राप्यभ्युन्नते- त्यादिविशिष्टपदपंक्तौ तस्या इयमिति ज्ञानं सोऽयमनुभूतार्थविषय उपमा नालंकारः । अथ च विशिष्टपदपंक्या तसहे तत्सद्भावानुमानाचें कारोऽपि । यदाहुः- आपि चास्त्यनुमानेऽपि सादृश्यं लिङ्गलिङ्गिनोः । पदेन यत्र कुठजेन कुञ्जपादोऽनुमीयते ॥ ९ इति । श्रुत्यनुप्रासश्च । विटपान्तरेण शाखावकाशेन । ‘अंतरमवकाशावधि' इत्यमरः । नेत्रनिर्माणं नयनानन्दमित्यतिशयोक्तिः । नायिकालक्षणस्य विषयस्य निगीर्णत्वात् । मनोरथप्रियतमेति रतेरनिर्वाहा । विस्रम्भकथितानि विश्वसभणितानि।


सर्गेण चित्तपारवश्याद्वमने पादयोवैषम्यं द्योत्यते । बुद्धिपूर्वकगमनं न भवतीति यावत् । जघनगौरवादित्यनेन पूर्वानुभूततदीययौवनपरिपोषदशा स्मरणमुक्तम् । पदपंक्ति- रभिनवेत्थनेनेदानीमेव लतामंडपे प्रविश्च विलंभालापादिकभितःपरं श्रोतुं शक्यते । चिराद्रमने सति बिलँभालापादिश्रवणसिद्धिरिति व्यज्यते । अयेत्यादि । अत्रे इति ह । नेत्रनिर्वाणं नेत्रयोनिंबणं श्रेयः लब्धं चिरानेत्रसद्भावस्य साफल्यं जातमिति यावत् । स्वाभिलाषविषयभूतदर्शनीयवस्तुदर्शनजनितपरमानन्दानुभवो जात इत्यभिप्रायः । नेत्र निर्वाणं लब्धमित्यनेनैतः परमन्येन्द्रियाणामपि संभाषणलिंगनादिभिस्तृप्या भाव्यमिति व्यज्यते । मनोरथप्रियतमा मनोरथस्य संकल्पस्य प्रियतमा उचिता । संगमे सति ये ये मदननिकारास्ततदंगेषु कर्तव्या इति मनोरथस्तस्योचितांगीति यावत् । भवतु यथा


१ विटपान्तारैतः ३० पा० । २ सह इत्य१ क० पु० १ ३ तावत् इय० ० ए० ।