पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( १८२ )
[ तृतीयः
अभिज्ञानशाकुन्तलम् ।


(परिक्रम्यावलोक्य च) अ[१]स्मिन्वेतसपरिक्षिप्ते लतामण्डपे संनिहितया तया[२] भवितव्यम् । तथा[३]हि । (अधो विलोक्य)

अभ्युन्नता पुरस्तादवगाढा जघनगौरवात्पश्चात् ।
द्वारेऽस्य पाण्डुसिकते पदपंक्तिर्दृश्यतेऽभिनवा ॥ ९ ॥


च वामनसूत्रम् - “शक्यमिति रूपं त्रिलिंगवचनस्यापि कर्माभिधायां सामान्योपक्रमात् ? इति । अभ्युन्नतेति । पुरस्तात्पादाग्रभागेऽभ्युन्नता । उन्नतत्वं च सापेक्षमति पश्चाद्भागापेक्षयोन्नतमं ज्ञेयम् । पश्चात्पार्ष्णिदेशे जघनगौरवान्नितम्बगौरवात् । “जघनं कटौ । स्त्रियः श्रोणिपुरोभागे" इति हैमः। अवगाढा निम्नेति स्वभावोक्तेिः प्रतिबिम्बितपदपंक्तिः । 'पदं शब्दे च वाक्ये च पादतच्चिह्नयोरपि’ इति विश्वः । ‘पादन्यासे पादमुद्रा सुप्तिङन्ते पदं भवेत्’ इति क्षीरस्वामी । अस्य वेतसलतामण्डपस्य । पाण्डुः सिकता यत्र तस्मिन् । एतेन तत्प्रतिबिम्बयोग्यत्वं ध्वनितम् | पाण्डुशब्देनोद्दीपकत्वम् । ‘यावद्रम्यमुज्ज्वलं च' इत्युक्तेः । द्वारे दृश्यते । तत्प्रवेशसूचनार्थं द्वारग्रहणम् । अनेन पथा लतामण्डपं प्रवि-


वाताः कैतकगान्धिनः ।" इति । अंगैरिति बहुवचनेन सर्वावयवानां तत्तदुचितसार्वकालिकतदीयचुम्बनसंभाषणालिंगनरहस्यश्रवणाद्यौत्सुक्याधिक्यं ध्वन्यते । अनंगदग्धैरित्यनेन सर्वावयवानां पारवश्यकथनेन स्वस्योचितकार्येष्वपि वैमुख्यं सूच्यते । तेनालस्यग्लानिश्रमचित्ताद्या व्यभिचारिण उक्ताः । अविरलशलिंगितुं शक्यमित्यनेनातिदुःखानुभवाज्जीवितनैराश्येन कांताविरहेऽपि स्वशरीरे जीवतीति तत्र जुगुप्सा व्यज्यते । पवन इत्यनेन मलयानिलं प्रत्यौग्र्यं व्यज्यते । ननु "आलस्यौग्र्यजुगुप्साभिर्भावैस्तु परिवर्जिताः । उद्भावयंति श्रृंगारं सर्वे भावाश्च संश्रयाः ॥" इति भरतेनोक्तत्वाच्छृंगारे आलस्यौग्र्यजुगुप्सानामयुक्तत्वाद्वर्जिता एव भावा अंगतां भजन्त इति चेन्न । विप्रलंभे आलस्यौग्र्यजुगुप्सानामपि सम्भवात् । तथाहि सर्वकार्येष्वलसता चन्द्रमलयानिलादिष्वय्ग्र्यम् । इष्टजनविरहेऽपि स्वशरीरे चलति तत्र जुगुप्सेति साहित्याम्नायरहस्यम् । अरविन्दसुरभीत्यनेन तापेपशमनार्थं मृगलनलिनीपत्राण्यत्र सन्ति शकुन्तलापि तापोपशमनार्थं मृणालादिकं गृहीत्वात्रैव क्वचित्तिष्ठतीति राज्ञोऽभिप्रायः । तथैवाह सत्यमस्मिन्नित्यादि - लतामंडपे लतागृहे सन्निहितया भवितव्यमिति संभावनया लता मंडपाद्वहिः कोऽपि जन दृश्यते यदि तिष्ठति तदा कतिपयजनसहितैव तिष्ठेदित्यभिप्रायः । लतामंडप इत्यनेन लतानां विवरात्स्वस्य । गौप्यदर्शनानुकूल्यमुक्तं तेन प्रदेशस्य विविक्तत्वं व्यज्यते । अभीति । अभ्युन्नता अभित उन्नता अभ्युप-


१ सत्यम् इत्यं० रु० पू० । २ शकुन्तलया इत्य० ई० पू० । ३ कुतः ३० पी० ।

  1. सत्यं इत्य.क्व.पु.
  2. शकुन्तलया इत्य्.क्व.पु.
  3. कुत इ.पा.