पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
( १७२ )
[ द्वितीयः
अभिज्ञानशाकुन्तलम् ।


( इति निष्कान्ताः सर्वे )

इति द्वितीयोऽङ्कः


मत्यर्थान्तरसंक्रमितवाच्यम् । तेनानेकराजोपचारयुक्तत्वं नानवैदग्धी कुशलत्वं च व्यज्यते । मृगशावैर्हरिणबालवैः समं सहैधितो वृद्धिं प्राप्तः । अत एव परोक्षमन्मथो द्रग्मुक्तमनोभवः | कामकलानभिज्ञ इत्यर्थः । एधितपदार्थसमर्थनार्थं शावपम् । तेन नावकरत्वम्। परिहासेन विविधं जल्पितं यत्र तद्वचः शकुन्तलायामनुरागकथनरूपं परमार्थेन न गृह्यताम् । पुनरुक्तवदाभासः । वृत्त्यनुप्रासः ! काव्यलिङ्गमं पदार्थवाक्या र्थरूपेण पूर्वीर्धे विपमस्यैको भेदः सहोक्तिश्च | वैतालीयं वृत्तम् । अन्ये त्वर्धसमं प्रवोधितं मन्यन्ते । ' गजा-स्वगतम्' । इत्यादिनैतद- न्तेन संवृतिर्नाम संध्यन्तराङ्गमुपक्षिप्तम् । तल्लक्षणं तु -' संवृतिः स्वयमु- क्तस्य स्वयं प्रच्छादनं भवेत् ’ इति ।|

इति श्रीमदभिधानशाकुन्तलटीकायामर्थद्योतनिकायां

द्वितायोऽङ्कः समाप्तः


भृगशावैक्यभेन महर्निर्घशंसुषु मनुष्येषु च सरणशुद्धिः नतु लोकोत्तरस्त्रीरत्नभिति नतत्त्वथटचितद्रव्यैः सम्यः बधित स्वर्थः । इन यनेन जनमात्रमुच्यते नतु नागरकजनाह्वानेन रघूत्तांताभिज्ञत्वेन गतःयमिति चोच्यते । कुत्र कुत्र यदि यस्या नागरिकजनसहवासेन मन्मथकलावैदग्ध्येन प्रागल्भ्यं काश्यषधीनस्वभावश्च भवति तदा नदसंसर्ग: समुचिनः स्यादिति भावः । अत्र नागरिकामाशकिनः संगस्यासंभावित वर्दी में प्रयुतं तद्वनम् । {थंग7न २ जपेते इति । तथै ववन्तमहासं निरै निवेदयेदशनि आँ । इयं भूर्भरेणदिनानुरोऽधि अर्णितः सङ्कथाभिप्रेत }हू-परिहासविभिन्नानि । सः जयैः रागं परिहारे। न यु'श्रत श्यत् आह-भग्न इयदि । मिश्रेण समुषितनुचिंतादि के वक्तुं शक्ष्यत इति भावः । परिहास विजनिपतभियनेन पूर्वं तदृशार्दिधिपयेऽति यहू वर्णितमिति व्यज्यते । वचस्तदूपादि वर्णानरूपं परमार्थेन तत्थेन न भूलतां नांगीक्रियताम् । मंत्र पूर्वोकस्य शकुन्तानुराग ‘स्यान्यथाकथनाद्राज्ञः प्रज्ञागुण उः । तदुक्तम् -* उतार्थम्धान्यथाकथनं प्रज्ञावंत्वमुदा- हतम् ’ इति । अथ त्रिभिर्भृगयाकारे । अत्र देवीनतमात्रांवरार्थकथनं राज्ञः सकाशाद्वि दूपकापकर्षाणार्थमित्यवगंतव्यम् ।

इति श्रीनिवासाचार्येण विरचितायां शकुन्तलछयाख्यायां द्वितीयोऽङ्कः समाप्तः ।