पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
अङ्कः २]
( १६९ )
टीकाद्वयसहितम्।


 राजा-( सादरम् ) किमम्वभिः प्रेषितः ।
 दौवारिकः-अह इं । [ अथ किम् |
 राजा-ननु प्रवेश्यताम् ।
 दौवारिकः-तह। ( इति निष्क्रम्य करभक्रेण सह प्रविश्य ) एस भट्ट। उबसप्प । तथा। एष भर्ता । उपसर्प ]
 करभकः-'जेदु अट्ठा ! देखें आणवेदि । आआमिणि चउत्थदिअहे पटत्तपर्णो मे उवयस भविस्सदि । तहिं दीहाटण अबस्सं संभबिदव्य दि । [ जयतु भर्ता। देव्याज्ञापयति आगा मिनि चतुर्थदिवसे प्रवृत्तपारण म उपवास भविष्यति। तत्र दीर्घ युषावश्यं संभावनीयेति ]
 राजा-इतस्तपस्विकार्यम् । इत गुरुजनाक्षा । इयमप्यनतिं क्रमणीयम् । किमत्र प्रतिविधेयम् ।
 विदूषकः -तिसं विअ अन्तराले चष्ट । [ शिङ्गरिखान्त राले तिष्ठ ।


स्थानमपेक्षते । एप पुनर्नगराद्देवीनामंबानामाज्ञप्तिहः करभक्र आगतः । अथ किम् | तह इति तथेति । एष भर्ता । उपसर्प । जयतु भत । देव्यम्वाज्ञापयाते । आगामिनि चतुर्थदिंवसे प्रवृत्तपारणो म उपवास भविष्पातेि । पूर्वमुपवासवचनश्रवणमस्य दुःखदं भाविष्यतीति प्रवृत्तपारण इति प्रथममुपन्यस्तम् । तत्र दीर्घायुषावश्यं संभावनीयोति । प्रतिंविधेयं [ प्रति ] कर्तव्यम् । त्रिशंकुरिवान्तराले तिष्ठेत्यादेषु विदूषकवचनेषु


करभक इत्यज्ञप्तिहरस्य नाम । अथ किमियंगीकारें । तिसंङ्क इति । यथा त्रिशंकुञ्च


१ (उपसृत्य) जेड जेट्स इ० प० । २ दैवीओ आणवेन्ती (देव्य आज्ञापयन्ति )

इ० पा० । ३ णिव्वुतभाळणे उववासे मह अविस्सदि तर्हि दिह हैदी-

हाउणा अवस्सं संणिहिदैण होव्वन्ति ( निवृत्तपारण उपचासौ मम

भविष्यति तस्मिन्दिवसे दीर्घायुषावश्थं सन्निहितेन भवितव्यः

भिति ) इ० पा० । ४ विधातव्यम् इ७ पा° ।