पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
( १६६ )
[ द्वितीयः
अभिज्ञानशाकुन्तलम् ।


 उश•-( उपगम्य ) विजयस्व राजन् ।
 राजा-( आसनादुत्थाय ) अभिवादये भवन्तौ ।
 उभे-स्वस्ति भवते । ( इति फलान्युपहरतः )
 राजा-( सप्रणामं परिग्णु ) आज्ञपयितुमिच्छामि ।
 उभ-विदितो भवानाश्रममेदमिहस्थः । तेन भवन्तं अर्थयंते
 राजा-किमाज्ञापयान्ति ।
 उभे-तत्रभवतः कण्वस्य महर्सरसांनिध्याद्रक्षांसि न इषिविज्ञ मुत्पादयन्ति । तस्कतिपयरत्रं रथावत[यने भवता सनाथक्क्रिय वामाश्रम इति !


र्मन्दान्तावृत्तस् ! अथ युद्धवी। ध्वन्यते ! तलक्षणं तु- अविस्मः यदसमहाविपादाच्च यः सताम्। धमझथविशेषेषु कार्येतत्यविनिश्चयः। तपश्च विनयः *तिः परान्नभमशक्तिता | त्यादय विभावाः स्यु:’ इति यद्धवीरे हपैगमश्रद व्यभिचारिणः । असहयेऽपि युठेच्छा समरा दनिवर्तनम् ! भतभयप्रदान(य अनुभावाः प्रकीर्तिताः ? टFर्हः स्था- यिभावश्च वीरा धरिं वभाषिरे ?इति । अत्र विभावानुभावादुपनिवद् ३ ध्यभचायोदयः स्वयमूहनीयाः । आज्ञष्यतामित्युक्त तौ प्रति नियोगः कृतः स्यादित्याज्ञापयितुमिच्छमत्युक्तम् । प्रार्थयन्त आश्रमसद इति विभक्तिविपरिणामेन संवध्यते । तत्रभवतः पूज्यस्य काचित् ‘ तत्र भग


इत्यादिना । दैत्येंद्रनयैः सतनैर् आहितंत्रैः सुरस्त्रियः अक्ष्य दुष्यन्मस्थाधिउने आगे षितगुणं शंसन्ते वन्ति देवेन्द्रप्रपालितस्त्रर्गल कस्माद्युपद्रवपहुधमपि सुप्य न्तरभाङ्कितभृलोकस्य वध नास्तीत्यर्थः । अनेन दुश्यन्तस्य त्वयुकं स्वयज्ञ- विनकरनित्राणाम् ये । ५ इज़्ज्य । अल्वादिनैतद्देनहनिशश्र नमाजेश्वर ; तदुक्तम्---‘‘ बहून्गुणन कीनैअव । रा।मान्यगुणसंभवान् । विशेषः ’ने अस्तु अः सोऽभिशथो दुवैः 'S : इति । अत्र पूर्नुलोके ऋषिसाधम्र्थमभिहितं हूिनयिकप्रथमार्धेन रक्षत्रियसाधम्र्यमभिधाय द्वितीयाधेन सकलक्षत्रियेभ्यो विशिष्टः मुरयुवनिप्रार्थनय ताख्य गुण उत इतिशयः । फलानदे । उपहरतः समर्पयन्ः – रक्तपा णिस्तु नोपेयादाजानं दैवतं गुरुम् । इति न्यायात् । आज्ञापयितुम् आज्ञापन प्रयोजयितुं गुरवः हितोपदेशक्रः । तदुक्तम् - शुशब्दस्त्वंधकारः स्याद्दशमदतन्निरोधकः । अंधकारनिरोधित्वाहुरुरित्यभिधीयते । १ इति निरुक्तपारिभाषा ? आंतरतिमिरनिं मेधिन इति यावत् । मह्फ्रेंसान्निध्यात् संनिधानामात्रमधिगम्य स्थव्लोपे पंचम :


१ वासिना इ० प० । ३ अङघसनेचा ३० पा० ।।