पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
( १६४ )
[ द्वितीयः
अभिज्ञानशाकुन्तलम् ।


 द्वितीयः-तम, अयं स बलभित्सखो दुष्यन्तः ।


संचनोतेि करोते | ‘तपश्चान्द्रायणादं स्याद्धमें येकोत्तरेऽपि च' इति वेश्वः । चारणानां दृढं त्रीपुरुषयुगुलम् । ‘वीपुंसो मिथुनं हृद्वम् इत्यमरः । तेन गीत इति विशेषणमनवाद्यम् । चारणरक्षणं रत्नाकरे किंकिणबद्यवंदा च तृत विकटनंतंकः समज्ञः सत्ररागश् चतुरश्च Tणो मतः ' इति । कैवलं राजपूर्वो मुनिरिति शब्दः। राजर्षिरित्यर्थः । श्च स्वर्गे स्पृशति { ’ यः स्वर्गसुरवर्मनोः ' इति विश्वः । श्लेष व्यति रेकश्च ! बलभित्सखः । अनेन वक्ष्यमाणविन्नापसारणक्षमस्वं ध्वन्यते ।


इत्यनेन सर्वेजनाः पक्षपातरहिंयेन स्वभज्ञ इव शEः रक्षिता इति द्यथते । वसतिरत्रस्थितिः अथाकात् स्यं।ऊन अनेनाग्ननिभयं सनउत्रे यज्यने तेन विंनतस्यैव राज्ञः सर्वे जना वशंभवन्तीति भावः । तापविपक्षे आश्रमे धर्मारण्ये सर्वभोन्य इसनेनाश्रमम् राकलजनसाधारण मु वा । नाश्रमस्य साफलम्।धा रथे ! यथा स्वस्वाभिमानाभावेन गर्लभः अन्नस्ध सार्वत्रीमत्ये S.श्रद्दीकराभव इति यावत् । अयमपि दुष्यन्तेऽपि प्रयहें प्रतिदिनं प्राह मिझनेन सार्वकालिकpजापरिपालनजग:कम्यं अभ्यते तेन कदाचित्रिपयति भावः । र्दयोगप्रज(परिपालनात. तपgांशपे छतर्विशेपं राज्ञस्तपण्पर्शस्त्र याजगिद्धमान् । संयनंति सम्भमुपनं करोति । उकं च गनुना ‘* पद कुनै घरे अझ । धर्मेण पालयन में शतमर्घसङ्काशशि

िसस्य भु“ अहफलम् ॥ इति ।

रक्षोगदित्यनेन राज्यपरिपालनसामर्थे सूय न शूरवं चक्रम् । प्रजापरिपालन मैव राजधर्मः तेनैव महापुरुपन्वलाभ इति भावः । अस्यापि दुष्यन्तस्यापि वशिनः जिहैं- प्रियस्य अहंकारराहित्यस्येनि यावत् । वशिन इत्यनेव जितेंद्रियत्वमेव विनत्रभुजच. करणधर्मसंग्रहस्यार्जनोपाय इति श्रूयते । चारणद्वंद्वगीतः चाभिघ्नवर्णितः अनेन दुष्यन्तगुणा मनुष्यैर्वर्णयितुं न शक्येते कितु क्रनदर्शिभिर्दद्धोनिभिरेव पर्यन्त इति व्यज्यते । अनेनाभानुपश्रभाः श्यते तैर्दिगंलव्याषियं च । भृथः पुण्यजनक अनेन पुण्यश्लोक इष्यते । मननान्मुनिः । वाचंयमो मुनिः । इयमरः । कैवल- मेकं राजपूर्वः राजशब्दः पूर्वं यस्य स तथोक्तः । राजपपदमात्रभिन्न इत्यर्थः । यामा भश्च स्यूशयाश्रयते अनेन जन्मसद्रवस्य महावदानजनितकर्हिसंपादनेन साफल्यमिति व्यज्यते । राजपूवं भुर्नित्यनेन मुनीनां यथा तपःकरणे सावधानता तथा राज्ञामपि राज्यरक्षत्रां जागरूकतया भवितव्यमिति भावः । गौतमेत्यादि । चलभिसखः दैवेन्द्र


१ पार्थित्रो दुष्यन्तः इ० पा० ।