पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
( १६० )
[ द्वितीयः
अभिज्ञानशाकुन्तलम् ।


 विदूषकः-तेणे हि गहीदपहेलो होहि । किदं तुए उववणं तवोवणं कि पेक्खामि । तेन हि गृहीतपाथेयो भव । कृतं त्वयो पवनं तपोवनमिति पश्यामि }
 राजा-सखेंतपस्विभिः कैश्चित्परिज्ञातोऽस्मि । चिन्तय नाव त्केनापदेशेन सकृदप्याज़्मे वसामः ३


नम् । " इत्यादि । तेन हि गृहीतपाथेयो भव ! हीतपाथेय इल्युद्योगस्पृश्य कर्तव्यता ध्वनिता । यथा वचिज्जगमिषं प्रतेि कश्चिद्वदति याश्रयं गृह णेति तद्वत् ? पथि साधु पाथेयम् । “ पश्यतिथिवभातिधर्टझ’ इति दम् । कृतं त्योपवनं तमोवनमिति यामि [ उद्देश्यविश्रेष्ठभावे व्यत्य्ये ज्ञेयः । अधर्देशेन व्यजेन ‘यज्जेऽपदे ल्क्ष्यं च' इत्यमरः । सकृदेकवारम् !


न शक्यं येन केनापि प्रकारेण त्वचैत्र परस्परम् में प्रभि यन्नीयतामिति मां प्रतियोतिर मिति भावः । तथैव वदिष्यनि' विदुषकः गृहीताश्रेयो भर्बनि । अत्र तेऽर्थापति- नमालंबर । तदुक्तम् ’ अथान्तरस्य कथनाद्यत्रान्योऽर्थः प्रतीयते । वाक्यमाधुर्थसंयुता साक्षीपतिरुदाहृन ॥ ” इसि । अत्रकाण्डे चरणः क्षत इत्यनेन शास्रारु यत्कलमसम्झमझि विमोचयन्तीत्यनेन च व्याज द्योत्यते । तदुभश्रान्यथानुपपथाः स्वस्मिन्ननुराग राझा प्रकतिपन इयर्थापत्तिः । श्रृंगाररसाह्रथमाधुर्यं तु शुद्धमेव अर्थापत्तिर्घडा पूपेिकया अर्थान्तरस्थापनम्। दंडापूपिकयोर्भाधे"दंडापूपिका । ‘द्वंद्वमनादिभ्यश्च' इति पृषोदरादिना वृद्धभावः । यथाहमहमिकेत्यादीति केचित् । अन्ये तु विद्यते दडपूप यस्यां नीतैः सा दंडापूपिका नाँढिः एवमहं आन्तोऽस्यामित्यहमहूमकेति मत्वर्थीयः कमित्याहुः । अपरे द्ण्डापूपाविव दंडापूपिके ‘‘ इवे प्रतिकृती” इति कनं वर्णयन्ति । अन्न मृषफक्रनॅकन दंडभक्षणेन तत्सहभाध्यपूपभक्षणमप्यश्रत सिद्धम् । एष म्याग दंडापूपिकाशच्दैनच्यते । ततः यथा दंडभक्षणादपूपभक्षणमर्थादापलितं तदस ' म्य- चिदीस्थ निघती समयत्समानन्यवस्त्रसंक्षधतोंऽथंतरमNषताले शार्थीया: । ॐ चेदमनुभानं समानन्यायस्य संग्रेधरूपत्वाभावत् । असंवैधे नानुगनाथनमर्थापतिश्च वाक्यविदां न्याय इति तज्ज्ञाननयैनेहाभिधानम् । जाणेि इत्यादि एवं ग्रदंति स्वस्य गाढानुरागत्वं शुरुपदानेन स्वभिसररणासामर्भ च तया प्रदर्शितं यद्दत्यर्थः । ग्रहीत पाथेयो भवेत्यनेन शकुन्तलागमनाय सन्नद्धो भवेत्यभिप्रायः । तपोवनमुपवनमित्यनेन शांतिप्रधाने तपौवने परिमिताहारादिमत्तया क्लिष्टजनस्यापि त्वां दृष्ट्वा मदनविकारो जातः नगरादौ स्थितस्य क कथेति भावः । केनेत्यादि । अगदेशेन व्याजेन सकृदप्यै कवारमपि । सकृदपत्यनेन शकुन्तलासंगमविषये सर्वे जातम्रायभितः परमेकवरदर्शन


१ जय्येवं (थवेवं) इत्य० ई० पू० । २ इंहस्थः इत्य० कः पु० ३ आश्रमपदं इ० पा० ।