पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
( १५८ )
[ द्वितीयः
अभिज्ञानशाकुन्तलम् ।


 विदूषकः- क्खु दिड़मेत्तस्स तुह अद्वै समारोहदि । [न खलु दृष्टमात्रस्य तवाङ समारोहति ]
 राजा-सखीभ्यां मिथः प्रस्थाने पुनः शालीनतथापि ममा विष्कृतो भावस्तत्रभवत्या । तथा हि ।


म्राज्यम् ।' इति । विनयेन वार्ताि वृत्तेः प्रसरो यस्य सः विनयलक्षणं पूर्वमुक्तमेव । मनो न विवृतः । ईक्षणसंहरणेनान्यनिमित्तकृतोदयेन हसितेन च । अनेन मुग्धनायिकात्वमुक्तम् । न च संवृतः । हेळामभट्ट- यितादेर्भावस्थ प्रकाशिना । विरोधाभासो वृत्यनुप्रासश्च द्रुतविलम्बितं वृत्तम् । सुधाकरे-’ तत्र कन्यावरूढा स्थात्सलज्जा पितृपाङ्किता । सखी केष्टि चित्र=ध ग्रयो मुग्ध गुणान्वित है ’ इत्युक्त्वा ‘मुग्ध नववयः- कामा ३ इत्युक्तम् । तेन नक्कामत्वेन मुग्धात्वम् / अनेनास्याः प्रथमे यवनमपि ध्वनितम् । + सर्वासामपि नारीणां यौवने च चतुर्विधम् इत्युक्त्वा प्रथमयौवने ‘ईषच्चपलनेत्रान्तं स्मरस्मेरमुखाम्बुजम् ’ इयाछं- तम् ? हेलाझ्क्षणं तत्रैव- नानाविकारैः सुव्यक्तः शृङ्गारातिसूचकैः । हव एव भवेडेला ? इति चित्तजः । मोट्टायितरूक्षणं तत्रैव ‘स्वाभिलाष- प्रकटनं मोट्टायितमितीरितम् ? इति गात्रजः । न खङ दृष्टमात्रस्य तवाडू समारोहति । खल्वािति जिज्ञासायाम्‘निषेधवाक्यालंकारजिज्ञासानुनये खलु ' इत्यमरः । प्रस्थाने गमनारम्भे शालीनतयाधृष्टतयाप्येकान्ते काम


दर्शनं संहृतम् । तयेति शेषः अश्वप्यत्र नायिकानायकयोः परस्परानुरागद्योतकं संमुख- दर्शनं कन्यकात्वेन धाय्यभवादनुरागव्यक्तिर्भविष्यतीति त्रीडा न कृतं तथापि भर्यभिमुखे सति संहृतमीक्षितमित्यनेन स्वस्य दर्शनात्प्राकृ तया म्यय इष्ट इति द्योत्यते । समन्यनिमित्तकृतोदयम् अन्यनिमित्तेन प्रकृतंकंट कारणव्यतिरिक्तेन कन्नः फलेपन चट्य आविर्भावो यस्य तत्तथोक्तम् । अत्र संमुखहासे शर्त राख्याः स्वस्य विषय अनुरागाभिव्यक्तिर्भविष्यतीति भियन्यन्निमित्तीकृत्य हसितमित्युक्तम् । तेन ह्रमस्य स्वविषयकानुरागजनितत्वं सूच्यते । इतः उक्तहेतुभ्यां मदनः कासः विनयवारित- विनयेन सौशील्यादिगुणेन निर्द्वप्रसरयापारः। अनेन तस्याः संमुन्नदर्शनहसन्नेत्रछा विच्छिद्यत इति द्योत्यते । उभअत्रापि विनयवारितवृत्तित्वमेव हेतुरिति भावः । न विधृतो न प्रकटितः परस्परसंमुखदर्शनाभावात्सम्यङ् प्रकाशितः न च संवृतः स्वविष. यानुरागजनितस्य हासस्य व्याजेन तिरोधानान्न प्रच्छादितश्च । किं णु इत्यादि दृष्टमात्रभ्ये यनेनेतः परमपि तस्या दर्शननिमित्ते यतः कर्तव्य इति भावः । मिथ इयदैि मिथः


१ किण्णु ( किंनु ) अत्यधिकं कें ८ पु० । २ भूयिष्ट्र ई० पू० १