पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
( १५४ )
[ द्वीतीयः
अभिज्ञानशाकुन्तलम् ।


अनेनाक्लान्तत्वम् । अनाविद्धमसमन्ताधरस्कृतम् । स्थूळ्वेधनत्वं दोषाय भवाते ! अथनाविद्धमकुटिहॅम् ? कुटिलस्य दुष्टत्वात् । अवेर्ड कुटैिले भुग्नम् ’ इत्यमरः । अनेन नेिदेषरवम् } तथः वें रत्नसारसमुच्चये वृत्तं स्निग्धसमुज्ज्वद्धं शुचि गुरु श्चतं बृह्स्कमलं स्वच्छान्तं समसूक्ष्म धमुराभित्रासादिभेद्वर्जतम् ' इते । तथा ‘ दग्धं रत्नमवर्तुलं लघु ’ इति । नवं मधु क्षौद्रं तत्कालनतत्वेन नवत्वम् । अनास्वादितरसमगृहीतास्व दम् । तादृक्येनाननुभूतरसमित्यर्थः / ॐ मधु मचे पुष्परसे क्षेद्वेऽपि १ इत्यमरः अनेनातिहृद्यल्पम् । केचन मधुशब्देन मद्य व्याचक्षते । तदसत् । तत्र नवमतेि विशेषणं विरुद्धं स्याज्झीर्णस्यैव तस्योत्तमत्वात् । तथा च-‘जि - एण्णसुरा सहीण९ इत ४ असबब रघ-“ पुराणसंधु नवपाष्टकं - चं * इति ! अखण्डं पूर्णम् | अनेनास्यन्ताभिळपणयित ? एतदुपमेत- दैवत मालोपमा । अन्यास्पृश्यमभन गम्यः सामान्यधर्मः ! यद्वा नताविच्छायोत्कृष्टतानुच्छिष्टता मनोज्ञत एते वाभिन्नगम्यः सामान्य- धर्मः । तत्र रूपलक्षणं सुधाकरै– अङ्गान्यभूषितान्येव प्रक्षेप्यायै- र्विधः । येन भूपितवदन्ति तद्यामिति कथ्थते ॥ इतेि । अनाघ्रात


क्षता भवेत् । एतद्वैधस्यानुभवेऽप्यनुद्वेजनतेति ध्वन्यते । पुष्पस धम्र्येण पद्मिनजातितक्ता आभ्राणाभावेन मुखमाहनाद्यननुभवोऽपि व्यज्यते । क्रिसलयमल्नं करसैर्हरिति । किसलय साधर्मेणावग्रयर्सौकुमार्यं व्यज्यते करहलवनाभावेनाम्लानसा । च तया लावण्याद्यतिशयः कररुहृदिसंबंधाभावेनाननुभोगोऽपि व्यज्यते। अनाविदं रनमिति रत्नोपमानेन कांतिमत्वम्। अनाविद्धमिति सूचीत्रेधाभावेन कान्तेरतिशयः तेन पुरुषान्तरसंबंधाभार्जुन कन्यकात्वं रत्नशब्दैन व्रजातिश्रैष्ठयं दुर्लभत्वमुपादेयत्वं च व्यज्यते । मधुपदेन मयोपमानाशस्त्र दर्शनस्य मदहेतुत अनास्मदिनरसमित्यास्वादनभावकथनेन चुम्बनादिाह्रियं नवपदे नादरणीययं च व्यज्यते । यद् अनास्वादितरसमिति विद्यमानस्य रसस्याम्नादनभाव कथंनन्ननन्श्रवीिधराणां विलासचेट्टितानामकृत्रिमन्यं व्यज्यते । अखण्डं पुण्यान फलभिति पुण्यफलमानधर्मत्वेन तत्राग्रखंडत्वविशेषणेनापरंभितमुञ्तातिशयवतामेव नस्य लाभः नत्वल्पसुकृतिनामिति ध्वन्यते । अनयमिति । कुलाचरादिसंपतिरु त । चशब्दः समुचये इह रूपविषये भोक्तारपनुभवकर्तारं कं कीदृशं सुकृतिनं विधिः स्रष्टा समुपस्थास्यति । लोकोत्तरत्रेरनस्य सृष्टेः साफल्यार्थमनुरूपं कं चरं संप्रापयिष्यतिं णिजर्थान्तरभावात् । यद्वा विधिर्भागधेयं शकुन्तलारूपं भाग्यमित्यभेदाध्यवसायः विधिशब्दथ भागधेयार्थ- कत्वात् । शकुन्तलालक्षणं भागधेयमिह लोके कं पुण्यवन्तं समुपस्थास्यति संप्राप्स्यति न जाने तादृशं न पश्यामि न * 2णोमीति यावत् । अत्र तुल्यतर्को नामालंकारः तदुक्तम् ‘‘ रूपॅकॅरुपमाभिर्वा तुल्यार्थाभिः प्रयोजितः। अप्रत्यक्षायंसंस्पर्शस्तुल्यतर्कः प्रकीर्तितः ॥” इति । अप्रत्यक्षे वस्तुरूपकालंकारेणोपमया च समानप्रयोजनं संपाद्य तद्विषयविचार