पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
अङ्कः २]
( १३३ )
टीकाद्वयसहितम्।


 विदूषकः-( तथास्थित एव ) भो वअस्स , ण मे हृत्थधाआ प्रसरन्ति । वाआमेत्तएण जीआवेइस्सं । [ भो वयस्य, न मे हस्त पादं प्रसरति । वाङ्मात्रेण ज्ञापयिष्यामि |


मिति तयातयोत छेकानुप्रासः । नयनेयंत यतयइति यतयेति तस्यैयैकवाचकानुप्रवेशलक्षणः संकरः स एव वृत्त्यनुप्रासेनापि पूर्वार्ध उत्तरार्धे तु वृत्यनुप्रासः । शार्दूलविक्रीडितं वृत्तम् । “ बिपकेन । वक्तव्यो वयस्येति च भूपतिः ’ इत्युक्तेर्वयस्येति संशुद्धिः । न मे हस्त पादं प्रसरति । बाङ्गात्रेण ज्ञापयिष्यामि ! जय इति शब्दमुच्चरिष्या


“वत्यो लक्षिताः । यक्ष्मीमते नाट्यशास्त्रे तु दृष्टीनां शनद्वयं उक्तम् । कोहस्त्रादिभिः संचरिदृष्टयस्त्रयस्त्रिंशदभिर्हिताः । तन्मने यथाक्रमं विनियोगः भिद्यते । भरतमुनिमनै तु संचारिइष्टीनां विंशतित्वाद्विशेषतो विनियोग उफः केचित्तु दृढेनामानंत्यान्सर्वासां अथनस्याशत्रयन्यात्तारापुटधृकर्मनिरूपणद्वारा अनुक्ता अपि इष्टयेऽनुमॅनव्या इति मुने- रभिप्राय इति वदन्ति । श्रीशंकुतस्तु दर्शनन्यावसरे तारादिकर्मदर्शनक्रियायां दृश्य इति विभागं चकार तदुक्तम्-‘“ तारादिकर्मणां दृष्टधविनाभूतत्रात् । अत एव भz- लेछष्टादयो बहुबिधदृष्टिशिक्षार्थी तारादिकर्मोपदेश इयूचिरे । ऋतंभश्चार्यमनं यथा ॐ लक्ष्मीमते हि दृष्टीनां शतद्वयमुदाहृतम् । तत्र नये यथायोगं नियमेन निरी ॐयते । यातु पत्रिंशद्दित्युक्तिर्मुनेस्तदुपलक्षणम् : * इति । अभिनत्रगुप्तचयन ग्रयां ओह्लादैत्रयस्त्रिंशस्प्रोक्ताः संचरदृश्यः । किंत &क्षभेदत्वातबत्यो न नुनेमेंतr:ः । यनः पत्रिंशता सिद्धिर्दर्शनाद्यस्य दृश्यते * इति । पृथगैरवभिया अनुशीनां लक्षणमत्र न लिखितम् । अथ प्रकृतमनुसरामः यानमित्यादि । इव शब्द भिन्नक्रमो गुरुनयेति । विलासात् साभिप्रायव्यंजकवेष्टाविशेषात् । यन्मेदं शतं मदगम नितंबयेर्गुरुतथैव आदौ स्वानुरागगोपनस्य विधेयत्वान् । मा गण इत्यादि । अन्योन्य वैश्चाभिरम्योन्यानुरगे सखीभ्यां ज्ञाते शकुन्तलायाः स्वाभिप्राथक्रियाभ्यां ज्ञात इति व्याजकोपेनष्टजगमने क्रियमाणे तदपि तत्रत्या सख्या वृक्षमेचनकरणव्याजेन पौधे कृते नायके स्वनुरागं प्रकाशयन्ती सखी सासूयमवादीतबथा प्रियंबद् किंचिद्विहस्य हला सङदले मोइदसीत्यादिन का तुमे रुद्विदध्युस्स वा विसजिदत्रस्स त्रेत्यन्तेन । सर्वमित्यादि । पूर्वं यद्यस्वानुभूतमुक्तमनुक्तं च तत्सर्वं मत्परायणं मदेक नियतम् सर्वस्यापि स्वविषयत वस्तु प्रथमाङ्क एव कृतं वाचं न मिश्रथत्यादौ । स्वविषयानुरागनिश्चायकप्रमाणस्योक्तत्वेन पूर्वोक्तव्याथातभारहारायास्मिन् श्लोकेऽपि स्वविषयतानिश्रथ एच युक्तः । अहो काभी स्त्रतां पश्यतीत्यर्थान्तरन्यासस्तु स्वगर्वं परिहारायेति योज्यम्। विदूषक इत्यादि तथा स्थितः अङ्गभङ्गत्रिक्रल इवेति यावत् ।


१ विं अई होहि ( विजयीभत्र ) इ० पू० ।