पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
( १२८ )
[द्वितीयः
अभिज्ञानशाकुन्तलम् ।


अङ्गभङ्गविमलो विअ भविअ चिडिस्सं । जइ एवं वि । णम विस्समं लहेजी । (इति दण्डकाष्ठमवलम्ब्य स्थितः ) [ अङ्गभङ्गविकल इव भूत्वा स्थास्यामि । यथैवमपि नाम विश्रमं, लभंथ ]


धिक्रधरोपद्वित्वयोः * वअस्स ? इत्यपि ! भवतु । अङ्गभङ्गबिल इव भूमा स्थास्यामि । यवेवमपि नाम विश्रभं लभेय । अत्र यत्रन्यं नाम संचारिकापघ्थः । तद्वर्ण मानृणुनचयैरुक्तम्-' गृहकक्षाब. चारिण्यस्तथोपवनसंचराः । यामेषु च नियुक्तानां यामशुद्धिविशारदाः ।


यदि भवत्वित्युपाघस्मरणं । अवलंब्याधारं कृत्वा अमेभ वेष इस नाम कैशिकीर्तृभ्यग -- अत्र दंडंकामावलम्यनादिविकला प्रदर्शनादेपदृणम्यं भनि । तदुक्तम् --शे - अत्रभवे चैत्र सावती । भारत तथा । 17 वृषः ‘। । रसवस्थानम्नर्बिक्षः । अत्र - गं नमृत्तनिरासादियुक्तः श्रृंगारसंभृतः । अवपरेनैतृनिष्टौ यः कैशिकीवृति निन! । अस्यास्तु चत्वार्युगानि कथितानि मनीषिभिः । भर्म तरषीदतरस्फोटगी अनु ने कः + ' इति । तत्राग्राम्यैरासन(वानुपपरिहासं नर्म { तव त्रिविधं शूद्रहस्यलं गुंगारहम्'ज सभराहूयनं न्येति । शूद्रहास्यजभवितुं भृशरदाम्यजं तु त्रिविधं स्याणु शरानिवेदतं संभोंगेछाप्रकाशनं सापराधमिधः प्रिंथभेदमामार्ति की सभयहस्तं तु हृिथेिथे शुद्धे रसान्तरगमिति "वं पङ्किथं नर्म तत्र प्रत्येकं वाग्वेषचेष्टाभेदेन त्रैत्रिभ्या दष्टादशभेदम्, कश्चिक्यार्दनां धेनूनां मठं शठद्वृत्तिर्भात प्तिमोऽधैवृथः अन्येऽपि मिश्रणदाम मियां वृत्रं तु पंचमीम् । अपरमममान्थं मन्यन्ते यक्ष्यन्ति च।‘‘ यथा नेत्राभट्यादिगुणाः समस्ता भिञ्जन्वमाश्रित्य मिथः प्रश्ने । “ सिनेति तां वृत्तिमृशति धीरः स्थरी-र्थचतुष्टग्रस्य " इति । तत्र विचरमं कुतः नहि चूक्तिं- १hiण 'श्रणमैकरूपेण न्यूनाधिकभावेन वा / । न प्रथमः अग्ग्रयण मिश्रणा- . नथ मिश्रणे न मिश्रधनियंग्यं मेsपि मित्रं नानाधिकः प्रराजेन । वृत्तानां मघोषनियमस्यते। ननु मिश्रा वृतः सखैरसाधारणंसि चेन्न । भाग्ग्रा ग्रणतावित्रवन्मूलप्रमणाभावेनास्योंक्तिमात्रत्वाच्च । नापि द्वितीयः वैषम्येण घृतं गुणानां निश्रणे यत्र धृतिप्रत्यभिज्ञाहेतुभूत वहवो गुणा लक्ष्यन्ते तत्र मैव वृति राति निश्चयात् । ननु तत्र प्रकरणादिऽशेन रसविशेषव्यतिरिति चेत् तर्हि प्रस्तु तरसानुरोधेनैव वृतिविरेषनिर्धारणमित्युगीकर्तव्यमेव । तथा च भरतः ४ भावौ वापि रसो वापि प्रवृत्तवृत्तिरेव वा । सर्वेषां समवेतानां यस्य रूपं भवेद्वहु | स मेतव्यो रमः स्थायी शेषाः संचारण भताः ।।' इति । एतद्विवृण्वते प्रवृत्तिस्तु अभिनवप्रवर्तन बहुविधा भवति शृगारे कदाचिन्नायिकारब्धत्यं कदाचिन्नायकाः रध्वं यहू! श्रूयन्तर्भूतं कुलक्ररूपकादि वृत्तिः ? सात्वत्यादिरूपा यस्य रूपं बहु भवे &।