पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ११२ )
[ प्रथमः
अभिज्ञानशाकुन्तलम् ।


लक्षणं दशरूपके--' यदा तु सरसं वस्तु मूलादेशव प्रवर्तते । आदावेव तदाङ्कः स्यादामुखाक्षेपसाश्रयः ॥ प्रत्यक्षनेत्रचरितौ बिन्दुव्याप्ति पुरस्कृतः । अङ्को नानाप्रकारार्थसंविधानरसाश्रयः ॥ ’ इति । आदिभरते च- अङ्क इते रूढिशब्दो भावेश्च रसेश्च रोहत्यर्थान् । नानाविधानयुक्तो यस्मात्तस्माद्भवेदङ्कः | यत्रार्थस्य समाप्तिर्यत्र बीजस्य भवति संहारः । किञ्चिदबलग्नविन्दुः सोऽङ्क इति सदादगन्तव्यः ॥ ये नायका निगदितास्तेषां प्रत्यक्षचरितसंयुक्तः । नानवम्थान्नग्निः कार्यस्त्वङ्को यथार्थरसः ॥ इति ॥

इति श्रीमदभज्ञानशाकुंलटीकायामर्थद्योतानिकायां

प्रथमोऽङ्कः समाप्तः


निष्कान्न’ इति । नेपामन्ने च निर्गमः " इत्युक्तवान् प्रथमांऽक इत्यनेन प्रकृते आदाबकादेवसवृतं नाट्यमित्यर्थः । तदुक्तम्--"एकैकदिवरो वित्तमेकनेतृप्रयोजनम् : बहूपात्रप्रवेशाहमेकमारात्रनायकम् ॥" इति ।नाटकविच्छेदमांक इत्यभिधानं । - अंकेः नाटकनविच्छेदे संख्यायां युधेि भुषणे " इति नानार्थरत्नमाला । सर्वत्र याज्ञानुगुणमेवाक विच्छेदेः कार्यः । तदुक्तं भरतेन--"क्षणो मुहना ग्रामो वा मध्यानो दिवसोऽपि वा । अकेंऽके संविधानव्यो यजस्थार्थवशानुगः : "" इति । बीजर्थानुगुण्यं तु असंस्तुतं चेतो धावतीत्यनेन तत्परिचयार्थं विचारं कर्तुमेकेन तद्वटकेन भवितव्यमिति द्वितीयेऽर्थे विदूषकेण सह आलोचनायामत्र बीजमुपक्षप्तमिति व्यज्यते ॥

इति श्रीमण्वेंकटाचलेश्वरपादारविंदसमाराधकवैखानसंकुलितकथाकौशिकगेन्द्र‌ः

श्रीविकमलाचार्यपुत्रेण ध्वनिग्रस्थानपरमाचार्याष्टमापाचक्रवतिथी-

निवासाचार्येण विरचितायां शाङ्कुन्तलखयां

प्रथमोंऽकः समाप्तः