पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः १]
( ११७
टीकाद्वयसहितम्।


(सर्वाः कर्णं दत्वा किंचिदिव संभ्रान्ताः )

 राजा---( आत्मगतम् ) अहो धिक् । पौरा अस्मदन्वेषिण स्तपोवनमुपरुन्धन्ति । भवतु । प्रातिगमिष्यामस्तावत् ।
 सख्यौ–अज्ज, इमिणा आरण्णअवुत्तेन्तेण पज्जाउल ह्म । अणुजाणाहि णो उडअगमणस्स । [ आर्य, अनेनारण्यकवृत्तान्तेन पर्याकुलाः स्मः । अनुजानीहि न उटजगमनाय ]


एव गजः । तत्र तीव्रेत्यादिगम्योत्प्रेक्षा । तथापि पूर्वोक्त एव दोषः । आघातप्रतिहतपदयोरन्यतरस्यावकत्वं दुष्परिहरणीयम् । पादाभ्यामाकृष्टं यद्ग्रततिवलयं लताजालं तस्यासङ्गेन समन्तात्संबन्धेन जातः पाशो यस्य सः । भिन्नानि सारङ्गाणां मृगाणां यूथानि कुलानि यस्मात्सः । विशेषणचतुष्टयेन वेगातिशयो व्यज्यते । नोऽस्माकम् । तपसो मूर्तः शरीरी । विघ्न इवेत्युत्प्रेक्षा । पूर्वश्लोकोक्तक्रमेणाप्रस्तुतप्रशंसा च । पूर्वार्धे वृत्त्यनुप्रासश्रुत्यनुप्रासयोरेकवाचकानुप्रवेशलक्षणः संकरः । उत्तरार्धे श्रुत्यनुप्रास एव । परिकरालंकारश्च । मन्दाक्रान्ता वृत्तम् । अत्रापि भयानको रसः । गजगतभयं स्थायिभावः ! दुष्यन्तसेनारथावलोकनं विभावः । पर्श्वावलोकनपलायनादयो व्यभिचारिणा ।


क्वविधा । चूलिका चेयम ।' इति । भरतेनाप्युक्तम्--" सा द्विधा चूलिका खंडचूलिका चेति भेदतः । पात्रैयंवनिकान्तस्थै केवलैः या तु निर्मिता । आदावंकस्य मध्ये वा चूलिका नाम सा स्मृता । प्रवेशनिर्गमाभावादियमंकाद्बहिर्गता ॥" अंकादौ चूलिका यथा अनर्घराघवे सप्तमांके । अंकमध्ये यथा रत्नावल्यां द्वितीयेंऽके अथ खंडचूलिका “ रङ्गे नेपथ्यसंस्थायिपात्रसंल्लापविस्तरैः । आदौ केवलमंकस्य कल्पिता खडचूलिका ॥ प्रवेशनिर्गमप्राप्तेरियमंकाद्बहिगता ॥" यथा बालरामायणे सप्तमांकस्यादौ प्रकृते संरोधस्य नीरसत्वादनुचितत्वाच्च सूच्यत्वमनुसंधेयम् ॥ सर्वा इत्यादि ॥ अत्र सर्वशब्देन राजा शकुन्तला सख्यौ च कथ्यन्ते । इवशब्दो वाक्यालंकारे ।संभ्रान्ताः धर्माचरणविघ्नाभूतसैन्यदर्शनात्करचरणादिवेपथुनयनचलनपुलमुखवैवर्ण्यस्वरभेदादिभिर्भयं प्रकाशितवत्य इत्यर्थः । अहो आश्चर्ये । सुखोपनतशकुन्तलादर्शनादिरूपभाग्यविघदने स्वस्य दौर्भाग्यं प्रत्याश्चर्यम् । धिङ्निन्दायाम् । शकुन्तलासंभाषणादिविघ्नकारणभूतसैन्यं प्रति निदा । सैनिकाः " सेनायाश्च " इति ठकि सैनिकाः । “सेनायां समवेता ये सैन्यास्ते सैनि-


१ सैनिका मदन्वे इ० पा । २ गमिष्यामि इ० पा° । ३ अनसूया इ० पा०। ॥

गअउत्तन्देण ( गजवृत्तान्तेन ) इ० पा०