पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
अङ्कः १]
( १०९ )
टीकाद्वयसहितम्।


प्रियंवदा--द्धैसेअणे दुवे धाराओं में । एहि जाय ! अत्तणं

मोचिअ न भमिस्ससि । इन बलादेनां निवर्तयति )[ वृक्षसेचन हैं धारयसि में। एहि तावत् । आत्मानं संचयित्वा ततो गमिष्यसि}

राजा--भद्रं, वृक्षसेचनादेव परिश्रान्तामत्रभवतीं लक्षये । तथा

ह्रस्चाः

फ़रतलामतिमात्रहितनळू वाढू घटोत्क्षेपण
दद्याद्यपि स्तनयपथं जनंयांत श्वासः प्रमाणाधिकः
स्रस्तं कर्णशिरीषरोधि वदने धर्माभां जालके
वन्यै स्प्रंसिनि चैकहस्तथनाः धौंधुछ मूर्धजः ॥ २९ ॥


न ते युक्तं गन्तुम् । अनभितम् ? वृक्षसेचने हे धारयास में एति तावत् आत्मानं भंचयित्वा ततो गर्भिप्थी । वस्तभायाति हैं त्रम् पत्तावंस ययंस्ती । स्वभावतनु नेते/ ? अधुनः वभिनता? वित्यर्थः । ननु 'संसु अधः पतन “ | वक्षपणर्दितं हेतुः सर्वत्र योज्यः | स्वभावत ’ एम् लोहित : { अनतिमात्रभयरों लोहिततलं तकरंतर्रः । तलशब्द एकदेशेन “ भीमसेनः ’ इनिर्वान्करत भीमं लभह वासांनिध्यत ? इदं विश्रभवऽग्रम् बाहु इति द्विषः चनम् । पर्यायेण व्याप्रियमण्णवः ? देन न पूवपट्टीचगेऽ: । अद्यथा पीतं च त्रिषु स्थानेष्वन्येति । अद्यापि त्रस्तमौ अद्यप्यतिभाश्रयः हिनती, अत्रापि प्रमाणाधिक नेि नेनातिशुश्रमृदुता वन्यते । प्रम


इति । श१ि पृक्षसेचनकथन काभः । । नः श्रमगन नेशन ह्य। श्रद्धेनेत्यर्थः । वसते वल्लकारेण निधनंने वक्षसेचनक्षेत्र ४णं व्याजर्भिः बद्धव्यम् ? . भद्र इत्यादि भद्र सुवास्क्रनीथेि लक्ष्ये तरणभूतचिनीयानि }} या. पश्यमानाय । घनेति । स्त्रभृतांसं «थस्यैष) उन्नत. 'मान्छे . मनसि तृ पूद युक्तत्वात् . / भु{ पूर्वमः नी। दशनेन मन्त्राः वित्यर्थं अतिमात्रन्नेङ्कितनी अनिमात्रं प्रमाणश्रियं हि ज५॥ कुमाभम । यदह्न भासुभिः त्रंथीचजपानथ। प्रयोग . गरिननः “ इति । अतमात्रलJहतं तक यय।1भय। हेतुमाह घटॉरक्षेपणदिनि । करतले तु पूर्वमेव (गयुक्तम् इदानं कश्चन धानाद-


 १ सनसेअण्णाइ हुँव में रेसि ता एहिं इव । वृक्षसेचने में में क्षारयसि तस्मा

देहिं तावत्) इ° प्र० १ २ न जहति इमाः प्रमाणाधिकः । बङ्गं ३० पा० ।