पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
अङ्कः १]
( १०१ )
टीकाद्वयसमेतम्


जीवनस्य अथक्षतः परिदमनस्यात्तद्वदिहृषीनरेषां ग्रहणं रूपशर्डन् सद्य उत्पातः । कथं वा स्यात् । अपि तु न स्यादेव } कथं वेति निपातसमुदायं निषेधे । अश्न विशेषे प्रस्तुत सामान्योक्तेरप्रस्तुतप्रशंसा | व मानुष्यः केदं रूपमितं सामान्यतः प्रतीतम् । उपसालंकार”को भयो यद्भयः । कीगत्याह--नेति । प्रभया दृष्ट्या तलमुची मुरम रिश्चञ्चले षिब्रे हरमनुभणावपि । भासु च । इति ध्धिः । ज्योतिश्चन्द्रादि । वसुधातलङ्गम्बष्ठपालादुत । न की- भरदत्यर्थः । अत्र भूम्यरूपस्य ज्योतिषश्च मन्थनक्रभावाभअसत उपतीकृत्य थिषप्त पञ्चमी प्रयुतेरथवधेयम् । प्रकृते । प्रयफण दृश्यमानत्वात् । संभावनायां लिइ । उपम(नव प्रमदवन्नप धाः । श्रुतिवृत्यनुप्रासै । संभवः कथं वा भन्नेदेतींते च सामान्य धर्मस्य शुद्धान्तरेणोक्तंगतशयोक्तिमूल प्रतिवर्षम । रूपादन क्षणानि यथ अह्न्यभक्षितान्येव प्रक्षष्यविभूषणः । येन भ/ वहन्ति तदुपभिङ कथयत । मुक्ताफलेषु छायाथाम्सग्लामिवान्तर प्रतिभाति यदङ्गपु लावण्यं तदिहोच्यते । अङ्गप्रत्यङ्गकानां यः संनि वंशो यथोचितम् । सुश्लिष्टमेधिथुन्धो यस्तसन्दर्यमितीर्यते । यदात्म गुणैस्तपस्यन्यच्च नष्टथिइम । सारूप्यं नयनिष्ठज्ञाभिरू दुच्यते ॥ ५ठं यज्ञाङ्गमस्फुटमिंत्र म्यन्मात्रं हि तत् । यस्सह- हार्तेषु कभरूम्यापि वस्तुनः | नन्छुभरें त्रेध। स्थान्मुग्र अथाश्रमक्रमात् | अह्न पुष्पादिसंस्पर्शासहं येन तदुत्तमम् । न सहेत


स्थाने देशभर |सीनं व्यज्यते । कुत्रयेशरूपस्य अपश्यद्रवन्मनुषधनि चहुबयन- प्रयोगः नः । अपाश्रयै दर्शनीयस्थ रूपस्य सर्वस्य पश्य लक्ष पत्रमेत्रोत संभयः उत्पत्तिः कथं केन हेतुना स्यादित्याक्षेपे केनापि प्रकरेण न भ्वादित्यर्थः भदैय निदर्शनेन स्फुटनि न प्रभ११ लभियादिना । प्रभया अन् दरणं चंपर्छ। निस्ते येशुदिते च वमथनअनदे मार्चिर्भत्र ३ याक का भेदैः- त्यर्थः । अनेन क्षेत्र '. तु स्पेनमपश्यामिति ‘वधदे। अश्मिन के 'अँध्न रू' दर्णितम् । भृगयायै प्रशनिभाते विशेषणेन हप्रदिमना । विीर्येण यशिने ननधिः यथैतदन परहितराजकुलसंभवश्च प्रतिपादितः । मनुषु १.५ |निर्भि तेिलं. : प्रभानी ज्योनिरयादं सःधने नदशती .१२ अभयदस्तुभ्यं अमुषमपांचे कपिलभ , । निदर्शनम् " इत्युकन्य । च वर्विदुन्शेन गभस्तृतीनद्भिशंकरः दुजम्