पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

 पञ्चमांके-दुर्वासःशापविस्मृतशतलावृत्तांततया कण्वाश्रमागत शकुंतळादिदर्शनतद्वचश्रवणनिरानंदन मनसा तां प्रत्याख्यायापि सतः स्वस्य परितोषालाभात् प्रत्याययतीव मे हृदयमिते राज्ञः परिचितनम् ।
 षष्ठाके-शापानेवर्तकस्वांगुलीयकदर्शनेन शकुंतलासंबंधियावधृत्तांतसं ततः स्मृतैौ जागरूकतया पश्चात्तप्तहृदयस्य शकुंतलाप्रतिकृतिलेखनवी क्षणादिना स्वात्मानं विनोदयतः तत्प्रत्याख्यानमहापराधसंभावितस्वसं तानप्रत्यूहस्य स्वीयविभवेषु नैराश्यात्तत्सर्वमपि प्रजार्थं विनियुज्यतामिति मंत्रिणोऽनुशास्य शकुंतलैकायत्ताचित्तस्य राज्ञः कथंचिन्मातलिसंदर्शनेन स्वप्रभावं दुर्जयासुरविजयायेन्द्ररथारोहणं प्रतिपादितम् ।
 सप्तमाक-इन्द्रप्रार्थनया स्वर्गलोके कृतप्रत्यर्थिविजयस्य प्रत्यागमनसमये मारीचसेवार्थ तदाश्रमं प्रविष्टस्य निरतिशयवरोित्कर्षत्रियार्भकदर्शनन तत्प्रसक्त्या स्वविरहव्रताचरणकृशतनोः स्वप्राणप्रेयस्याः शकुंतलाया दुरो- नेन च समुल्लसितहृदयाह्रादस्य मारीचानुशासनविदितभवितव्यताबलसं . प्राप्तपरस्परविश्लेषज्ञाननिःसंकोचविकसितपरस्परानंदमुदांपत्यस्य राज्ञ इष्टदेवताभूतमारीचप्रसादात्सर्वाभष्टसिद्धिर्निर्वहणे निरूपिता ।