पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ९४ ) अभिज्ञानशाकुन्तलम् | [ प्रथमः


प्रियंवदा–( जनान्तिकम् ) अणसूए, को णु क्खु एसो चउ‌- रगम्भीराकिदी मउरं पिअं आलबन्तो पहाववेन्दो विअ लक्खी- अदि | [ अनसूये, को नु खल्वेष चतुरगम्भीराकृतिश्वतुरं प्रिय- मालपन्प्रभाववानिव लक्ष्यते ] अनसूया-- सहि, मम वि अत्थि कोदूहलं | पुच्छिस्सं दाव णं | ( प्रकाशम् ) अज्जस्स महुरालावजणिदो वीसम्भो मं मन्तावेदि कदमो अज्जेण राएसिणो वंसो अलंकरीअदि, कदमो वा विरहप- ज्जुस्सुअजणो किदो देसो, किंणिमित्तं वा सुउमारदरो वि तवोवण- गमणपरिस्समस्स अत्ता पदं उवणीदो | [ सखि, ममाप्यस्ति कौतुहलम् | पृच्छामि तावदेनम् | आर्यस्य मधुरालापजनेितो विस्रम्भो मां मन्त्रयते कतम आर्येण राजर्षेर्वंशोऽलंक्रियते, कतमो वा विरहपर्युत्सुकजनः कृतो देशः, किंनिमित्तं वा सुकुमारतरोऽपि तपोवनगमनपरिश्रमस्यात्मा पदमुपनीतः ] तानामिकांगुलिः ’ इति | अनसूये, को नु खल्वेष चतुरा गम्भी- राकृतिर्यस्य स चतुरं प्रियमालपन्प्रभाववानिव लक्ष्यते | प्रभावः साम- र्थ्यम् । सखि, ममाप्यस्ति कौतूहलम् | पृच्छामि तावदेनम् | प्रकाशमिति | तल्लक्षणं तु-- ' सर्वश्राव्यं प्रकाशं स्यात् ' इति | आर्यस्य मधुरालापजनितो विस्रम्भो विश्वसो मां मन्त्रयत इति स्वौध्द-

शुद्धशयत्वमिति यावत् | जनातिकमित्यनेन नियतथाध्यमुक्तम् । अणसूए इति | एष इत्यनन रूपलावण्याद्यतिशयवानिति सूच्यते चतुरा उक्ताभिप्राया गंभीरा हर्पक्रोधयो- नैिर्वकारा आकृतिर्यम्य स तथोक्तः | यदाह मुनिः " भीशोककोधहर्षेषु गंभीर्ये निर्वि- कारता ” इति | दर्शनमात्रेण विलोभनीयो भवनीति भावः |" अनधिगतपरिमलापि हि हरति दृशं मालतीमाला " इत्यादिवद्वस्तुसौंदर्येमुक्तम् | तर्हि यस्याकारशोभा तस्य वचनचातुरी नास्तीत्यत आह् मधुरमिति | मधु राति दत्ते कर्णपुटद्वारांतःकर्णस्येति मधुरम् | विप्रियार्थेऽप्यनुद्वेजकभाषणं माधुर्यं मधुरं यथा भवति तथा प्रियं हृद्यतया श्राव्यम् | आलपन् चाटूनि शंसन् तर्हि सर्वोsपि जनः स्वाधिकेषुं प्रियभाषणमेव करो- तीत्यत आह प्रभुरिति | इवशब्दो वितर्कं दृश्यते चक्रवर्तिलक्षणौज्ञायत इति यावत् | सहानि | मधुरसुकुमारमूर्तेर्दुद्यन्तस्य दर्भांकुरादिकंटकबहुले धर्मारण्ये पादसंचरणं कुत्- हलवीजमित्यवगंनव्यम् | अज्जस्सेति || मधुरालापजनितो विश्वास इत्यनेनारण्यत्रासित्वा-

१ पहु विअ दीसई ( प्रभुरिव द्रुश्यते ) इ० पा० | २ विस्स्रास्रो ( विश्वासो ‌) इ० पा० |

१ पहुं विअ दीसई ( प्रभुरित्र दृश्यते ) ३० पा० २ विस्मुस ( विश्वास )इ० पा०