पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
अङ्कः १]
( ६९ )
टीकाद्वयसमेतम्

-यांवदिमां छायामाश्रित्य प्रतिपालयामि । ( ईंति विलोकयन्स्थतः )

( ततः प्रविशति यथोक्तव्यापारा सह सखीभ्यां शकुन्तला )

 शकुन्तल्-इदं इदो सीओं । [ इन इतः सख्यौ |
 अनसूया-हृला सयन्दुले, नृवत्तो वि तावकम्सवस्स असमरु “खझ पि अदरौने तकोमे । अॅण णमालिभकुसुमपेलवा में विं एदाणं आदखलपॅरणे णिउन ! { हला शकुन्तले, वोऽपि तातकाश्यपस्याश्रमवृक्षकाः प्रियतरा इति तर्कयामि । येन वनमालि काकुसुमपेलवा त्वमप्येतेषामद्वालपूरणं नियुक्का ।


ऍडैः सह विवादेन । प्रतिपालयामे प्रतांक्षे । यथोक्तव्यापारेति । वृक्ष सेचनव्यापारवर्तयिर्थः । ‘सभानाभंस्तथा सख्यों हल् भाष्यः पर स्परम्’ इति भरतोक्तेर्हऋतं प्रभोगः । हृछ। शकुन्तले, त्वत्तोऽपि तात काश्यपम्थाश्रमवृक्षकाः प्रियतरा इति तर्कयामि । कोऽल्पार्थे । येन


नवैर्गर्भसंवित्वम् । तथा हि शकुन्तलाचा दुष्यन्तनगरप्रत्य झाः तत्र राज्ञे विस्मरणं पंचमाझे राजा शकुन्तलां निनैथ् - इन्दसुनवमेव ' इत्यादिन ** नैव शक्नोमि इतुिम ’ इत्यादिना च कृतान्वेषणं कुनमित्युभयंकरूते गर्भसंधिः । तथा यप्राङ्स्यश्रमसंधियम् । नथ हेि क्रोधेन गर्भाद्भिन्नस्थ जस्यालोचनं वीरः श्मप्रधाने नाटके झुगाररसप्रधने तु व्यन्नाचितलोभाद्वा गर्भाद्भिन्नभ्य बीजस्याला स्वैनम् । व्यसनमनुशयः । अनुशयादालचनं तत्रैव । प्रथम सारंभक्ष्याः इत्यादिना पूर्वं पंचये ऽॐ अज्ञानातिरस्कृतशकुन्नलानुरागस्य तनो विवेकाजनित- पश्चात्तापेनाळेचनं कृतमित्यत्रमसंधिः । तथा सप्रमांकस्य निर्वहणसंधित्वं तत्र भधेः पुनः बजङ्गदः कृतः यश्रा राजा निमित्तं मूत्रपेिन्वा “ मनोरथाय नाशंसे " इत्यादी -मनोरथादिपदैः पुनर्वाजोद्भदः कुनः । एवं नाटकेषु पंचखंधिंकल्पनं लक्षणानुगुण्येन यष्टव्यम् । यावदेनमित्यादि । प्रतिपालनं नान नेत्रचनकुलाचारादिसर्घ- विषयज्ञानम् । यथेतव्यापाराः पूर्वोक्तदृक्षसेचनकर्मप्रव्रता । इत इतः सख्यौ आग च्छन्नमिति शेषः । प्रियंत्र नम सख्योरस्यतरः । नाटके नायिकायाः सहृदयः परिच्छदः कर्तव्यः । तदुक्तम् “ दूल्यो ददामी सन्त्री कारुधत्रेयी प्रतिवेशिनी । लिङ्गिनी शिल्पिनं चैव नाशिकायाः परिच्छेदः ।' इति । हलाला इत्यादि । पेशल कोमला तशमीनर्देति यावत् । शरीरं पेशलमिनि श्रमवशात् तूप न स्थातव्यं


१ यावदेनां तरुच्छाय इ० प० । २ पेसळ ( पेशा ) ३० पा० ।

३ मेअणे ( सेचने ) इ• पा