पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
( ६८ )
[ प्रथमः
अभिज्ञानशाकुन्तलम् ।


इति । तस्मथेनार्थमथुनकन नवदुकम -- ‘पार्थवशास्सा धारणधभेम्योभयमंचन्थालगातेः इतेि, तदपि न समीर्त्तनम् । यतो वाक्यार्थेन सम्यमात्रं प्रतीयत ३ न सुप्रतिवस्तुरूपेण चेदस्याप्रानै- वस्तूपमा ५ बम्बप्रतेिंद्रसंभवेन तम्णम्माभिरेवाईक्रयमाणत्वादित्यलं


दिभिंदं:कRः न्थकृताः खननानां बहुत्रमौरभपुष्पभदेभले नंद' न्तानां तादृशाभाने तभिस्तां यक्कर : ने । छ प्रसिद्धे । अनेन कसवाद उतः केचिदिं जनर ये पसंती अम्मिन्पक्षेऽ राश्रमवासिनो अनम्य वधूः इद्धदुर्लभं यदि नQद्यान लतः वनलताभिर्गुणैदूरीकृता: विहैि |वना । अत्रेट वरौति सर्वावय चप्रत्यक्षतं क्ता । शुदतलेभांमैले बामिपविषयता कथिता । ५णैरिति बहुवचनेन यौवनादिबहुगुणयोगि । यदांतदुर्लभमेत्यादौ ललकार! तद दृष्टान्तः पुनरेतेन प्रतिबिंधिंनाममुपमश्रवाक्यरिथन्तानां पद्यानामुपमानवाये प्रतियोगिता कल्पनम्. " इति । अत्र अहं नधुरमियान वनलताभिरक्षन्तेन परंभात्र नम मुखरंध्रैगमृतं तदु: म् इतरूपके " परिभामोहात्रेत. " इति । अत्र शुद्धान्तदुर्ल . भमिति न्योकार्ततवर्षित्रयर्साक्षात्कारेणाश्वर्योपतेरङ्गवेश्मः । मुझसविलक्षणमुच्यत ‘‘अवश्वनेः प्रकाशते सुषायः पंन गंधयः । प्रयोजना(यसअश्वाश्चन गमलयः । तदयान्दारकार्यार्थसंबंधारंभिरग्ने । मु प्रतिभुग्नं गर्भः समपसंहति: । rत्र “ - श्रीलंपनिर्मुखं ज्ञेयं नाभवरसाश्रयः । बीजरंभीर्थमुतानि चांगले न हैिं । उपधेयः परन्यासे मिलेभनम् थतिः प्राप्ति , गुरकर समाधानं निधानं पांरभावना । उद्भदमैदकरणान्यन्वर्थानीति ख ३) { भेदसंधिष्ठंगन मध न विवक्षितः । । नस्यानादृतत्वेन भरतादिभिरट। । लक्ष्येषु व्युत्क्रमेणापि कथनेन विलक्षणम . भी बनुनेतुंसादीनामनुगुण्ये' ।। न, विवक्षितोऽत्र नांगानां क्रम इत्येव निर्णयः ॥ । ’’शूद । अत्र कविना मृगयाश्रमं नायिकामध्येः परस्परानुरागोपतर्दर्शनं कल्पितमित्रगञ्श्रम १ --- यक्ष प्रशस्यंदनमुल्बं वा म्वनोऽथ निष्टं मृगयाविनष्टः । भवन्त्युपायाः प्रथमत्र। यूने. थत यूटिमुर्गति ?ग, A -[त । न। र प्रमुख मुन्न , न यथा व सतांकपरिञ्छिने श्रीनगदकें । तथा हैिं प्रशम; " कि वू इमं गैक्षिअ तत्रोपविरोहणे " ऽयदिना अनुरागव्रजम् ? कथनन्सुगंधिः । तथा हिनूर यः प्रभमुखसंधियं तयोलाहक्षणोपपन्नवान । न हैि प्रथमाश्रमम्भम्राि = र्द्धिनीयेऽक्षे मृगथाव्यापारनिवर्तनम् । ऋषिप्रधनादिना तिरोहित नूतंभ प्रपेश • नन्नरम ( तनः त्रिशूiते क(मग्रमनावस्थे ' । ' इत्यादि समानरुपं विन् != , } तथा द्वितीयेऽ३ विक्रेण सह शकुन्तश्रद्युपषं चित्रञ्च ऋतयेऽ* • ¥ नु वसु स्थिते रावनकर्मणि ?" इत्यादिना । यावदेनामन्वयाभ इभ्रादिना च शकुन्त्रश्नप्रार्थप्रयन मालिनीतीरगगनादिं पे निबद्धः तचैत्र चतुर्थपन्नः