पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
( ५२ )
[ प्रथमः
अभिज्ञानशाकुन्तलम् ।


 सूतः ---आयुष्मन्, उiतनं भूमिति मया र३िमसंयमन- द्रथस्य मन्दीकृतो वेगः । तेन मृग एष विप्रकृष्टन्तरः । संप्रति समदेशवंत्त न ते दुरासदो भविष्यति ।
 राजा-तेन हि मुच्यन्तामभीषयः।
 सुतः-यदाज्ञापयस्यायुष्मन् ! ! रथवेगं निरूप्य ) आयुष्मन्, पश्य पश्यं ।


धयस्तथा । इष्फोटनाकृता कम्पहृदयल्चे विवर्णता । मुखस्याथ परावृत्य वक्षियं स्वाङ्गोपनम् । पलायनं स्वरे भेदों स्रस्तम्भो विरूक्षता ॥ कां- विकिवचूडाऽनुभावाः भवन्यमी । सम्भयऽमृतथक्ता दैःयमा वेगचपले 4 शङ्कोद्वाप सापस्मान्मरणादयः । यत्र संचारिणः स्थापय भयं स्यात्स भय।नक: li “इत ! ५ |} उद्वातिर्न चैं खलनग्रोभ्या ! उद्धतः कश्यते पादस्वरूने समुपक्रमे ’इति विश्वः } (२मीनां प्रभ्रहण संयमना * केरग्रह ३७मी ३५ यमरः। मन्दीकृतेऽपीकृतः । विप्र कृष्टमतिरभन्तरं देशाउँकाशरूपं यस्य सः । दुशसदो दुशपः। अभीपवः प्रग्रहः । “ अभीपुः प्रग्रहे गर्भा ’ इत्यमरः। रथवेगं निरूप्य दृढेति


बहुदूर गमनं गृहे तर्हि नट्रिपद्ये याणे मुशमिजूत आह-उदत्तवदिति ! उद्धवगनस्वादिसाकाशे राहुतरम् लक्ष्य में कम् अश्वम् । स्तकात्पञ्चकाः इत्यमरः । अनेन शरपतननर्थिप्रगस्य कथा अलभत्वं सूच्यते । प्रयाति प्रक्री श्रावति। अनेन सिंहाद्विभिमुखंभूय क्रयै न करोति । किन्तु पलायनमत्रशरण इति भावः । पदघं प्रेक्षस्व आमंत्रणे ट्। अत्र शृङ्गवलनेनेः मूत्रं मृगपंक्षश्रा अधिकवेगवान् रथः किमर्थमिदन भंचे जत इति मृतं पृदछति भावः । । अत्र कृष्णसरवर्तन भयस्य चाभव क्यादिना परिषद्यनको रक्षः २० ॥ उत्त्रातिनील्यादि । उन्ख. हिनी निम्नोन्नतस्थळघती रश्मिसंयमनश्रमैलवेना?. । अर्भः प्रश्न रमं इत्यमरः । नेगो जवः । ‘‘ वेगे वेगिनि वेगः स्यात् ” इति विश्वः । मं*ि: अन्पः स्खभक्तः । : भवे किंवः । अनेन टिंब्ययेन स्त्राभात्रिक्षम।ो निरर्थते : तेनेति । येन कारणेन भूमिर्दतृरेत रश्मि संयमनं कृतं तेन तस्मादितः । विप्रान्तर विप्रकृष्टं दूरम् अंतरं मध्यप्रदेश यस्य स तथोतः । ते दुरासदः दुष्प्रापः । ये दुरासद इति कथम् । ९ न लोकाश्ययनिष्ठाखलर्थतृणाम् ‘” इति प्रतिषेध, । अत्रोच्यते अयं निषेधः ५ कर्तृकर्मणोः कृति ’ इति चिईिनमस्र एव नतु “ पी शेये ’’ इति । तेने यादि । संप्रति समदेशे वर्तत इति यत् तेनेत्यर्थः । यद्ज्ञापयतीति ॥ तक वा


१ उन्नतिन ३० पू० ३ संश्रुतः इयधिक ० घु० ३ र्तनस्ते न ३० पा०।

४ संप्रति हि इयधिकं व• पु० ।