पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
( ५० )
[ प्रथमः
अभिज्ञानशाकुन्तलम् ।


 राजा-मूत, दूरेममुना सारद्रेण वयमाकृष्टः। अयं पुनरिदा लमाप

ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने वढदृष्टिः
पश्वधेन प्रविष्टः शरपतनभयाद्भयसा पूर्वक्रयम् ।
दर्भधावलीदैिः श्रमविवृतमुखग्रंशिभिः कीर्णवर्मा
पश्योदग्नप्लुतत्वाद्दियति वहुतरं स्तोकमुष्णं प्रयाति ॥ ७ ॥

( सविस्मयम् ) तदेष कथमनुपतत एव मे प्रयत्नप्रेक्षणीयः संवृत्तोऽ यं मृगः ।


मींस्येवं योजने ददचक्षुरित्यनेन पौनरुत्रयमेत्र ! श्रुतिवृत्त्यनुप्रासौ । सारः ॐण मृगेण ॥६॥ 'अयं पुनरिदानीमपि’ इति श्लोकशेषः। श्रीवेति । पश्यै इति वाक्यार्थस्य कर्मत्वम् ! इदानीमप्ययं पुरो दृश्यमानो मृगः पुनरुदग्र भूतत्वादुकट्रावनाडिथत्याकाशे चहुतरमधिकं प्रश्नाति प्रकृष्टं यातीति । मॅनेन गमनस्य प्रकर्षे उक्तः । बहुतरमिति देशाभैिक्यमुक्तम् । उद्य स्तौतमल्पं यातीति । अनेन पौनरुक्यशङ्कावकाशः । कीदृङ् । अनु पश्चात्पतति संयंदने रथे ग्रीवाभङ्गनाभिरामं यथा स्यात्तथा मुहूर्वारंवारं बद्धदृष्टिर्दत्तचक्षुः। “ दृष्टिशनेऽक्षिदर्शने ? इयमरः । शरपतनभयाद्दण पातत्रासेन भूयसाधिकेन पथाद्येन पूर्वकायं प्रविष्ट इवेति गम्योत्प्रेक्षा गोलकीभूत इत्यर्थः । ‘ पश्चात् ' इति सूत्रेण ‘अत्तरपदस्य दिक्पूर्वप दस्यपरशब्दस्य पश्चभावो वक्तव्यः ? इत्युचव ‘अर्थ धिनापि पूर्व- पदेन पश्चभावो वक्तव्यः इतेि चार्तिकेन पश्चार्धति सिद्धम् । पुनः कीदृक् । अर्थावलीढेरेर्धजग्धैरिति दर्भाणां मुखान्तःसत्वे हेतुत्वेनोपात्तम् । श्रमेण विवृतं व्यात्तं यन्मुखं तनाशिभिरधःपतद्भैिः कीर्णवरम व्याप्तमार्गः भयाभूयेतेि यत्याितीते चैकश्रुतिवृत्यनुप्रासाः श्रमेणेयत्र यज्ञविन्नसमये चिदमिति प्रसिद्धिः ६। स्नेत्यादि । यथमिति बहुवचनेन मृगयाकर्म- कुशला इति द्योत्यते । सारद्रेण हरिणेन । सिंहादिवत्र महामत्वेन मृगमात्रेणेति यज्यते । t८ सारङ्गश्चातके श्रृंगे कुरंगे च मतंगजे '” इति विश्वः । अमुना अवि प्रकृष्टेन निकटवर्तिनेति यावत् । दूमात्रं न किन्तु दूरतरम् । तर्हि आज्ञया रति भूत र्थवाचिनेदानीं नाकर्षति किमित्यत आह अयमिदानीमपीति । अथाप्यकर्वेतीत्यर्थः । तदेवाह-ग्रीवाभङ्गेत्यादिना । ग्रीवायाः कन्धराया भन विवलितेनाभिरामं


१ दूरतरमिति पा० २ भिया इ• पा° ।