पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( १९२ )
[ तृतीयः
अभिज्ञानशाकुन्तलम् ।


 शकुन्तला--सहि, जदो पहुदि मम दंसणपहं आअदो स तवोव- णरक्खिदा राएसी, तदो आरहिअ तग्गदेण अहिलासेण एतदवत्थह्मि संवुत्ता। [ सखि, यतः प्रभृति मम दर्शनपथमागतः स तपोवन- रक्षिता राजर्षिः, तत आरभ्य तद्गतेनाभिलाषेणैतदवस्थास्मि संवृत्ता ]


पीडाकारणं पृष्टा । ‘पुंस्याधिर्मानसी व्यथा ' इत्यमरः । इयं बाला मनो- गतं सत्यं न वक्ष्यतीति न । अपि तु वक्ष्यत्येव । एतदर्थमेव नञ्द्वयम् । बालेतेि कैतवानभिज्ञत्वं ध्वन्यते । सत्यवचने हेतुगर्भ विशेषणमाह-सम- दुःखसुखेनेति । तेन काव्यलिङ्गम् । हि निश्चितमनया तरलायतलोचनता सतृष्णं साभिलाषं यथा स्यादेवं विवृत्य परावृत्य बहुशो दृष्टोऽप्यहमत्रा- न्तरेऽवसरेऽस्मिन्नवसरे तद्वचःश्रणे कातरतां भीतिं प्राप्तोऽस्मि । किं वक्ष्यतीति भयमित्यर्थः । नवा नवेति मतमतेति ( गतगतेति ) छेकवृत्ति- श्रुत्यनुप्रासाः । वसन्ततिलकावृत्तम् । सखि, यतः प्रभृति मम दर्शन-


यावत् । अनेन मरभसध्रीचीनदशावत्तया वक्तव्यं सावशेषं न वदिष्यतीति द्योत्यते किंतु वक्तव्यं सर्वं वदिष्यतीत्यर्थः । तर्हि प्रौढा चेल्लज्जया न वक्ष्यतीत्यत आह-बाला अप्रगल्भा । अनेन ब्रीडया प्रौढेव प्रच्छाद्य वक्तुं न जानातीति द्योत्यते । किंतु दुःखसहने धाष्टर्याभावात्फुटमेव वदिष्यतीति यावत् । तर्हि यद्यपि बाला तथाप्यन्यत्र कथनशंकया न वदेदित्यत आह-समदुःखसुखजनेन पृष्टेति सखीजनेन पृष्टेति यावत् तेनान्यत्र कथनशंका निरस्यते । आधिहेतुं चित्तदुःखकारणम्। ‘‘आधिस्तु व्यसने चित्त- दुःखेऽधिष्ठानबन्धयोः ।" इति वैजयन्ती । मनोगतं चित्तसंबंधिनं वक्ष्यतीति न उक्त- हेतुभिर्न बदिष्यतीति न किंतु वदिष्यत्येवेत्यर्थः । समदुःखसुखेन पृष्टेत्यनेन तद्वचनस्या- नुल्लंघनीयत्वं शकुन्तलाहृदयमर्मज्ञत्वं च व्यज्यते । मनोगतमाधिहेतुमित्यनेन शरीरकार्श्या- दीनां सुभगत्वान्मदनताप एवेति प्रागेव स्तन्न्यस्तोशीरमित्यादिना निर्णीतः । न त्वातपदो- पकथनशंका किंतु परयुद्धेरप्रत्यक्षत्वात्तद्विषयकं किं वक्ष्यतीति द्योत्यते । अत एवोक्तं मनोगतमिति । आत्मनो दुःखस्य स्वनिमित्तत्वमाह-दृष्ट इत्यादिना । अनया परिदृश्य- मानया दृष्टः नतु सख्योरभिप्रायमात्रेण तदीयतापस्य स्वविषयकवनिर्णय इत्यर्थः । तर्हि कादाचित्कदर्शनेन कथमनुरागनिर्णय इत्यत आह-बहुश इति । बहुशः वारंवारभित्यर्थः ।। उत्तमनायिकाया ललितविलोकनं स्वाभविकमिति तदुपपत्तिमाह-सतृष्णमिति । सतृष्णं सस्पृहम् । अनेन संदिग्धवीक्षणमुच्यते । विवृत्तेत्यनेन स्वकीयदर्शनार्थं तथा कृतदर्भांकुर- चरणक्षतादीनि व्याजानि सूच्यन्ते । अत्रान्तरे प्रश्नोत्तरक्षणे। श्रवणकातरतामाकर्णनभी- रुताम् । सहीत्यादि । मम दर्शनपथं गत इत्यनेन दर्शनीयतया वस्तुसौंदर्युप्राबल्यमुक्तं तेन च सौंदर्यादयो बाह्यगुणाः कथिताः । तपेवनरक्षितेत्यनेन शौर्यदाक्षिण्यादय


१ ( सजलम् ) इल. क्व. पु. । २ गदो ( गतः ) इ. पा. ।

{{{1}}}