पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
अङ्कः ३]
( १९१ )
टीकाद्वयसहितम्।


 शकुन्तल--सहि, कस्स वा अण्णस्स कहइस्सं । आआसइ त्तिआ दाणिं वो भविस्सं । [ सखि, कस्य वान्यस्य कथयिष्यामि । आयसयित्रीदानीं वां भविष्यामि |

 उभे-अदो एव्वं क्खु णिब्बन्धो । सिणिद्धजणसंविभत्वं हि दुक्खं सज्झवेदणे होदि। [ अत एव खङ निर्बन्धः । निग्धजनसं विभक्तं हि दुःखं सह्यवेदनं भवति ]  राजा--

 पृष्टा जनेन समदुःखसुखेन बाला
  नंयं न वक्ष्यति मनोगतमाधिहेतुम् ।
 दृष्टे विवृत्य बहुशोऽप्यनया सतृष्ण-
  मत्रान्तरे श्रवणकातरतां गतोऽस्मि ॥ १२ ॥


इवप्रयोगप्रक्रमभङ्ग लताशब्दस्यावकरत्वं च परिहृतं भवति । सखि कस्य वान्यस्य कथायेष्यामि । आयासयिनी युवयोरिनीं भविष्यामे । अतो न कथयामीत्यर्थः । अत एव खञ्च निर्बन्धः । यदेवाकथने कारणत्वेन निबद्धं तदेव कथने हेतुत्वोनोपात्तमिति व्याघातालंकारः । सौकर्येण कार्यं विरुद्ध क्रिया च । इति लक्षणात् । स्निग्धजनसंविभिन्न हेि दुःखं सह्यवेदनं भवतीत्यर्थान्तरन्यासः। पृष्ठेति। जनेनाधिहेतुं मनः ।


मरुता स्मृति माधवीलतायां मलयमारुतस्पर्शनांकुरादिजननाद्दर्शनीयतों । अत्र कान्तिर्नाम त्रीणां स्वाभाविकाळ्कार उकः । तदुकम् “ रूपयौवनाद्यतिशयः शोभा तस्यैव मन्मथविकारोपधंहितत्वे कन्तिः ” इति । अत्र मन्मथजनितकार्येsपि मनोहर त्वात्कांतिरुता । सहीत्याहि । अन्यस्य कथयिष्यामीति भविष्यत् व्यपदेशेनेतः पूर्वं कस्यापि न कथितमिति द्योत्यते । युवयोरकथनादेवैवं दुःखमनुभूयत इति भावः । इदानीं मय्यैतदवस्थान्तरं गतायां सत्यांमित्यर्थः । आयासयितृका प्रयासकारिणी । भविष्यामीत्यनेन स्वस्येप्सितमतिं विना दुःखं न गच्छतीति ज्ञाप्यते । तेन च सख्योः सार्वकालिक्रस्वाभिलषितवस्तुसंपादनैकपरत्वं सूच्यते । अत एव अकथनदेव निर्बधः प्रयासः संविभकं खङ सम्यग्विविच्य प्रकटितं चेत् सद्यवेदनं तप्रतीकारोपायचिन्तया सोढं शक्यमित्यर्थः । पृष्ठंत्यादि । इयं परिदृश्यमाना एतदवस्थानंतरं गतैयमिति


१ आयासथितृका ई० पू० ।