पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
अङ्कः ३]
( १८७ )
टीकाद्वयसहितम्।


 प्रियंवदा–( जनान्तिकम् ) अणएतस्स राएसेिण षढ मदंसणादो आरहिअ पज्जुस्सुओ विअ सउन्दळ । किं तु क्डू से ताण्णिमित्तो अयं आतङ्कवे भवे । [ अनसूये, तस्य राजर्षेः प्रथम शंनादारभ्य पर्युत्सुकेव शकुन्तला। किं नु खलु तस्यास्तान्निमि तोऽयमातङ्को भवेत् ॥

 अनसूया--सहि, ममवि इंदिसी आसॐ हिअअस्स । होदु । पुच्छिस्सं दाब णं । ( प्रकाशम् ) सहि । पुच्छिदव्वासि किंषि | बलवं क्खु दे संदावो । [ सखि, ममापीदृश्याशङ्का हृदयस्य ! भवतु । प्रक्ष्यामि तावदेनाम् । सखि । प्रष्टव्यासि किमपि, बलवा न्खङ ते संतपः ।

 शकुन्तळा–( पूर्वाधनं शयनादुत्थाय ) हला, किं वनुकामानि { हला, किं वक्तुकामास ]


अस्मिन्पाठे षष्ठदोषोऽपि परितः अनसूये , तस्य राजर्षेः प्रथमदर्श नादारभ्य पर्युत्सुकेव शकुन्तला । तस्यां मिथ्यारोपभियेत्रशब्दोपादानम् किं नु खलु तस्यास्तन्निमित्तोऽथमातङ्को भवेत् । साख, ममापीदृश्याशङ्क ह्यस्य । ममापि हृदययेति संबन्धः । हृद्ग्रहणेन तास्मन्फुरणमात्र मुक्तं न तु तत्त्वतः । अत एवशङ्कापदम् । भवतु । प्रक्ष्यामि तावदेनाम् । सखि, प्रष्टव्यासि किमपि । बलवान्खऊ ते संतापः । पूवर्धनत । शरी रस्येति शेषः “ पूर्वेण ? इति पाठे शरीरार्धेनेत्यार्थम् । किं वक्तुकामासि


दिन मदनतापो निश्चयत इत्यनुमानम् । अणस्सूए इत्यादि । तस्य राजर्षेरित्यनेन लोके रूपलावण्याद्यतिशयवत्पुरुषविशेषेषु सत्स्वपि स एव स्ट्टुपाधितया मनोविश्रतिहेतु रिति दुष्यन्ते उरकर्मसंभावना व्यज्यते तेन च महाकुलीनत्वेन रूपpदिभत्तया च तस्मिन्नभिलाषवत्यै शकुन्तलाया हेतुरुक्तः । प्रथमदर्शनादारभ्येत्यनेन पुररषि यज्ञकर्मादौ वहुवारदर्शनं सूच्यते । असकृद्दर्शनेनैव हि तत्कृतसाकूतावलोकनचेश्चाविशेषाणां स्खचि ययनुरागजन्यत्वं सम्यक् ज्ञायते । तथा मालतीमाधवेऽपि ‘‘ भूयो भूयः सविधनगी यया इत्यादौ । तेन च प्रथमदर्शनानंतरं शकुन्तलायाः दुष्यन्तदर्शनार्थं कुतनाना व्याजादिकं सूच्यते । पर्युत्सुकेत्यनेन गाढानुरागात्तद्दर्शनप्रभृथुचितकार्यवैमुख्यं इष्यते । आपनेल्यमेन वस्तुसौंदर्यंबल्लाळूढमूलानुरागतया विरहपरंपराजनितस्थुतिर्गुणगणोद्वेगाद्यवस्थाः

द्योत्यन्ते । आतंकः दुःखपरंपरा । भवेदिति विधौ लिट् । अनभ्यन्तरा।ह अविषयः ।

आवळ् ( आपना ) इ० क० थु° । २ पुषप् इय० ० पु° !