पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ३]
( १८१ )
टीकाद्वयसहितम्।

  शक्यमरविन्दसुरभिः कणवाही मालिनीतरंगाणाम् ।
  अङ्गैरनङ्गतप्तैरविरलमालिङ्गितुं पवनः ॥ ८ ॥


शक्यमिति । एतादृशः पवनोऽनङ्गतप्तैरङ्गैरविरलं गाढं यथा स्यादेवमालिङ्गितुं शक्यम् । मालिनीतरंगाणामित्यनेन तरंगोत्पादनोक्तेर्मन्दत्वं ज्ञेयम् । अत्र पवनोऽङ्गान्यालिङ्गतीति कर्तृकर्मवद्भावे वाच्ये यद्वैपरीत्यं कृतं तेषामतितानवमतिशयससंतापत्वं तस्य च तद्दूरीकरणेन दुःखदायित्वं व्यज्यते । अत्र प्रियादर्शनेनात्मविनोदनकार्यमारभमाणस्य पवनोऽपि तत्कार्यत्वे सहायेनोपात्त इति समाहितालंकारः । ' कार्यारम्भे सहाप्राप्तिः । इति तल्लक्षणात् । अत्र मालिमालीति ङ्गचतुष्टयस्योपादानाच्छेकानुप्रासः । श्रुत्यनुप्रासस्य त्वनेन सहैकवाचकानुप्रवेशलक्षणः संकरः । वृत्त्यनुप्रासश्च । अरविन्दवन्मनोज्ञः शीतलः पवनः पवित्रः सखालिङ्गनेन सुखमुत्पादयतीति समासोक्तिरपि! 'सुगन्धौ च मनोज्ञे च वाच्यवत्सुरभिः स्मृतः’ इति विश्वः । ननु पवनस्य सर्वर्तावप्युद्दीपकत्वात्तस्य विरहित्वात्पवन आलिङ्गितुं शक्य इति तस्य मनोविनोदहेतुत्वं कथमिति चेत्। इमामुग्रातपां वेलां मालिनीतीरेषु शकुन्तला गमयति' इति पूर्वमुक्तेरत्र च मालिनीतरंगणां कणवाहीत्युक्तेर्नायिकासंस्पृष्टत्वं व्यज्यते । तेन विनोदकारित्वमुक्तमेव । अनेनैवान्यत्राप्युक्तम् "आलिङ्ग्यन्ते गुणवति मया ते तुषाराद्रिवाताः । पूर्वं स्पृष्टं यदि किल भवेदङ्गमेभिस्तवेति ॥" ननु 'शकि सहोश्च’ इति कर्मणि यकि कृते सह्यं शक्यमिति रूपम् । तेन सहपवनस्य भिन्नलिङ्गस्य सामान्याधिकरण्यं कुत इति चेन्न । महाभाष्यवचनात्सिद्धम् । 'शक्यं च श्वमांसादिभिरपि क्षुत्प्रतिहन्तुम्' इति । तथा


सुभगः प्रकृष्टो वातो यत्र स तथोक्तः तेन सुभगः मनोहरः विविधक्रीडोचितप्रदेश इत्यर्थः । अनेन यदि शकुन्तला मिलति तदा तया सममत्र विविधक्रीडां कर्तुं शक्यत इति द्योत्यते । प्रवातपदेन क्रीडापरिश्रमजनितस्वेदापनयने इतरजनतालवृंतादिनैरपेक्ष्यं व्यज्यते । विविक्तप्रदेश इति भावः । वातस्य प्रकृष्टत्वं शैत्यमान्द्यसौरभ्यवत्त्वम् । तदेवाह-शक्यमित्यादिना । अरविन्दसुरभिरित्यनेनारविन्दस्पर्शान्मान्द्यं सौरभ्यं चोक्तम् । कणवाहीत्यनेन शैत्यमुक्तम् । अनंगदग्धैः चंद्रकिरणकोकिलालापादिस्मरोद्दपिनविभावक्लिष्टैः अंगैः सर्वावयवैः अविरलं, गाढमालिंगितुं शक्यम् । भवितव्यं भवत्विति विरहिजनाग्निज्वालायमानः मनः File - II-Tनाति न्यायेनालिंगितुं योग्यम् । शक्यमित्यव्ययं न चेच्छक्य इति प्रयोगादिना मार्गयमाणेऽपि "शक्यमञ्जलिभिः पातुं