पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
अङ्कः १]
( ३ )
टीकाद्वयसहितम्।

व्यज्यते । अविधिहुतं भस्मीभवतेि । अत एव विधिहुतमित्युक्तिः । अन्यथा हवनीयस्यैतदव्यभिचारार्थेणौनुरूप्यं स्यात् । एतेनातिशयो ध्वनितः । अथ च वह्निरित्यौणादिके निप्रत्यये सिद्धम् । तदपि सूचितम् । या च होत्री यजमानरूपा । जुहोतीतेि होत्रीतीन्द्रादीनामपि तर्पकत्वादतिशयो व्यज्यते । अत एव नात्मादिपदप्रयोगः | ये च द्वे कालं रात्रिंदिवरूपं विधत्तः कुरुतः। विपूर्वो वाञ् करणार्थे वर्तेते । चन्द्रार्कावित्यर्थः । नित्यस्यापि कालस्यैतौ कारणत्वेनोक्ताविति स एव | या च श्रुतिः श्रवणेन्द्रियं तस्य विषयो गोचरो गुणः शब्दाख्यौ यस्याः सा । श्रुतिः श्रोत्रे तथाम्नाये वार्तायां श्रोत्रकर्मणि ' इतेि विश्वः । विश्वं जगद्व्याप्य स्थिता तेनाकाशः । अत्रापि अगद्धापकास्थित्या स व्यज्यते । अत एव श्रुतिविषयगुणेत्येतावन्मात्रं नो त्तम् । तावत्युच्यमाने प्रक्रान्तातिशयव्यङ्गयभङ्गः स्यात् । किं च ‘ शब्दैकगुण आकश शब्दस्पर्शगुणो मरुत् ' इत्यादिना सांख्यमते मरूदादीनामपि शब्दगुणत्वस्योक्तेर्विवक्षितार्थ (र्था) लाभश्च । पारिशेप्यात्तल्लाभ इति चेत् । आदिवाक्येन तल्लाभोऽन्तेन वेति संदेहस्य दुर्निरासत्त्वात्सूक्तं विश्वमित्यादि । अत एव


आद्या । सर्जनं सृष्टिः । अनेन जलमयी तनुरुक्ता अप एव व्यसर्जादौ तासु वीर्यमपासृजत् इत्युक्तवान्। एवं गुणद्वारा गुणिप्रत्यायने सति गुणेिनां भूभः प्रमत व्यंग्यप्राधान्यादस्योत्तमकाव्यता प्रकाश्यते । तदुक्तं काव्यप्रकाशे * "इदमुत्तममतिशयिनि व्यंगे वाच्याददध्वांनर्वुचैः कश्चन: * <ते । इक्षुखंडस्थानीयं द्द कre; कभएकं तत्र रस निध्यंदस्थानीयं व्यङ्गयम् प्रांपैप्रायं यच्छम्। स्त्र गुणेन कविनया भि व्यङ्ग्य स्य चमत्कारार्थणप्रावाण्यं कदर्थे तर तमु समम् । यदाह - प्रम् तृषभाभ्यां व्यङ्गथस्योतममध्यमे । काछरे निर्धभ्यङ्गथभिन्युदिते उभे “ क्षत । यस्मिन् काव्ये वाच्यार्थात् Hषधीय प्राधा यं तथ्यमुसमं घने च अग्रपदि श्यते । यत्र व्यङ्गथार्थो वाच्यादेरुपसर्जनी भवातेि तन्मध्यमं अभ्यङ्ग्य- मिति चोच्यते । यत्र पुनव्यंङ्गथ ६स्फुटत्वं चित्रशब्दर्थाधिष्म1 *न *प्राधान्यः वतकाव्यमघमं शतदधित्रमथैचित्रमित्रे च धा प्रतिपादितम् । श्रीमद नंदवर्धना चार्याभिनयगुप्तपादास्तु काव्यस्य१नवे ध्वनिं शरीरस्येन शव्दयौं अलभूव दिघर्भ वेन दोषगुणालंकाराणामवस्थानं युझिमदेव शब्दार्थयोर्वैनमुखेन वैशिष्टयं ४९१पादयन् । भामहस्तु अःव्ररूपधर्ममुथेन / वामनो =ि गुणरू ध्रर्मसु न । तश्च वक्रति व्यपदेशेन भणितेवैचित्र्येण या शरण । भनायकः क्षिल भोगेन वाघ शरेण शक दार्थ


१ ऋजूष-अपूपादप बनgrशभयादिः ।