पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( २ )
[ प्रथमः
अभिज्ञानशाकुन्तलम् ।


नाट्यवेदाब्धिमालोड्य ताण्डवं यो विनिर्ममौ ॥
स्वात्मनाभिनयन्तं तं प्रणमामि महानटम् ॥ ३ ॥
या लास्यसंप्रयोगेण शिवाराधनतत्परा ।
भश्तां भतये भूयात्सा सदा सर्वमङ्गला ॥ ४ ॥
वाचिकाद्यभिनयोपमनाट्याचार्यमत्र भरतं मुनिमीडे ॥
लास्यताण्डवनियोजनलीलाशयेन परितोषितभगम् ॥ ५ ॥

 अथ नाटदौ पूर्वरङ्गाङ्गभूतामाशीरूपां चतुरस्रतालानुसारिणीमष्टपदां सूत्रधारो नान्दीं पठति- या सृष्टिरिति । या तनुः स्रष्टुर्ब्रह्मण आद्या सृष्टिः जलमित्यर्थः । ‘अत एव ससर्जादौ तासु वीर्यमवासृजत् ' इति स्मरणात् । सर्वादौ सर्गात्सर्गोत्पत्तिहेतुत्वाच्चातिशयो ध्वन्यते । या च विधिर्विधानं श्रुतिस्मृत्युक्तं तेन हुतं दत्तं हविर्हवनीयद्रव्यजातं वहत्यादत्ते । वह्निरित्यर्थः । वहतिनाधाराधेयसंबन्धेनादानं लक्ष्यते । फलपर्यन्तताप्रापणं च


तस्य पुत्रोऽस्ति विद्यानां स्वयंवरपतिः कविः ।
व्याख्य ता नाटकादीनां श्रीनिवास इति श्रुतः ॥ ३ ॥
यं श्रीनिवासमखिलागमसारसिंधुकुंभोद्भवं बुधजनाः परिकीर्तयंति ॥
सोऽहं विचार्य भरतादिमुनिप्रणीतं ।
शाखं कवींद्ररचितानि च नाटकानि ॥ ४ ॥
न्यायं फणींद्रफणितिं कपिलस्य तन्त्रं ।
काणादतंत्रमथ जैमिनिना कृतं च ॥
टीकां करोमि विदुषां परितोषणाय ।
शाकुन्तलस्य वृषशैलपतेः प्रसादात् ॥ ५ ॥
व्याख्यायते मया किंचिन्नूतनं नात्र कुत्रचित् ॥
पूर्वसूरिभिरुक्तेषु सारानुदृत्य रच्यते ॥ ६ ॥

 इह खलु सकलकविकुलतिलकः प्रसिद्धस्तत्रभवान् कालिदासनामा महाकविर्नाटकांतं कवित्वमिति धिया नाटकरूपप्रबन्धं निर्मित्सुश्चिकीर्षितस्य ग्रन्थस्याविघ्नेन परिसमाप्तिमभिलषन् " आशीर्नमस्किया वस्तुनिर्देशो वाऽपि तन्मुखम् ॥" इत्यालंकारिकशासनमप्यनुसरन् प्रकृतप्रबन्धप्रत्यूहपरिपंथिनीं पूर्वरंगस्य प्रधानाङ्गभूतां नान्दीरूपमाशिषं प्रयुंक्ते । या सृष्टिरित्यादिना । ताभिः प्रत्यक्षादिभिरष्टाभिस्तनुभिः प्रपन्नर ईशो वः अवत्विति योजना । कीदृशुस्तनव इत्यत आह-येति । या तनुः स्रष्टुर्ब्रह्मणः आदौ भवा