पृष्ठम्:अद्भुतसागरः.djvu/४८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
विषयविभागः

वराहसंहितायाम् ।

 भौमं चिरस्थिरभवं तच्छान्तिभिराहतं शममुपैति ।
 नाभसमुपैति मृदुतां क्षरति न दिव्यं वदन्त्येके ॥

तथा च काश्यपः ।

 भौमं शान्तिहतं नाशमुपगच्छति मर्दितुम् ।
 नाभसं न शमं याति दिव्यमुत्पातदर्शनम् ॥

बार्हस्पत्ये तु।

 तत्र भोमान्यरिष्टानि व्यावर्त्तन्ते प्रजागुणैः ।
 सप्तरात्रात् पराहाद्वा वर्जयन्त्यप्यवर्षणात् ॥
 व्रतहोमोपवासैश्च दानैः स्वस्त्ययनैस्तथा ।
 अन्तरिक्षाण्यरिष्टानि व्यावर्त्तन्ते कथं चन ॥
 अव्यावर्त्तान्यरिष्टानि दिव्यान्याहुर्मनीषिणः ।
 बह्वन्नदक्षिणादानैर्महाहोमान् प्रयोजयेत् ॥
 प्रशस्तानि च कुर्वीत देवब्राह्मणपूजनम् ।
 हिरण्यानां विसर्गाश्च कर्त्तव्या ब्राह्मणेष्वथ ॥
 गोदोहश्च शमं याति दिव्योऽपीति मनीषिणः ।

गोदोहश्च शिवाय तनभूमौ कर्त्तव्यः

तथा च गार्गीयवराहसंहितयोः ।

 दिव्यमपि शममुपैति प्रभूतकनकान्नगोमहीदानैः ।
 रुद्रायतने भूमौ गोदोहात् कोटिहोमाच्च ।।

भार्गवीये तु ।

 सावित्र्या लक्षहोमं तु भौमेऽरिष्टे विशारदाः ।
 कुर्युर्दैवं न दानं च विप्रेभ्यो यस्य यत् प्रियम् ।।
 गोभमिकाञ्चनाश्वानां रत्नानां धान्यवाससाम् ।
 स्थानां वारणानां च प्रदानं कामतः परम् ॥
 तुष्येयुर्येन वा विप्राः सम्भवो यस्य यस्य हि ।