पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथर्ववेदसंहिता सायणाचार्यविरचितेन भाष्येण सहिता. भाग ४. पण्डितोपाभिधेन पाण्डुरङ्गसूनुना शंकरेण संशोधिता. सा च मुंबय्यां जावजी दादाजी इत्येतेषां “निर्णयसागराख्य" मुद्रणयन्त्रालये मुद्रिता. गवर्नमेन्ट सेन्ट्रल बुक डिपो. अस्य च अन्यस्य स्वामित्वं (१८६७) सप्तषष्टयुत्तराष्टादशशतस्य पञ्चविंशं स्वनियममनुसृत्य संग्रहीतम् । १८९८. मूल्यं १० रुप्यकाः