पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ°३• सू°३०] २०३
५९
षष्ठं काण्डम् ।

हे निधृते पापदेवते ते त्वदीयौ कपोतोलूकात्मकौ यौ तौ अप्रहितौ त्वया अमेषितौ प्रहितौ वा प्रेषितौ वा नः अस्माकम् इदं गृह्यहम् एतौ आगतों तद् गृहं ताभ्यां कपोतोलूकाभ्याम् अपदम अनाश्रयभूतम् अस्तु भवतु ॥

तृतीया ।

अवैरकृत्यायेदमा पंपत्यात् सुवीरतया इदमा संसद्यात् ।
परांठंव परां व परांचीमी संवर्तमम् ।
यथां यमयं वा गृहेरसं प्रीतिचाकशानाभूकं प्रतिचाकशान् ॥ ३ ॥
अवैऽहृत्यायं । इदम् । आ । प्रपन्यात् । सुऽवीरतयै । इदम् । आ। सुसह्यात्। परां । एव। परां । व्द् । परांचीम् । अनु । सुमऽवर्तम् ।
ययां । यमस्य। त्वा। गृहे । अरसम् । प्रतिऽचाकशान । आभूकंम् । -तिऽचाकशान् ॥ ३ ॥

इदं कपोतोलूकजनितं दुर्निमित्तम् अवीरंहत्यायै अवीरहननाय अस्म- दीयानां वीराणाम् अहिंसनाय आ पपद्यत् आपद्यताम् । अवकल्पताम् इत्यर्थः । तथा अस्माकं सुवीरतायै शोभनवीरसद्भावाय इदं दुर्निमित्तं परामेवं परावतंम् । परावत् इति दूरनाम । अत्यन्तदूरदेशम् पराचीम् प राङ्खम् अपरावृतं संवतम् समाप्तम् अनुलक्ष्य् “ आ ससथात् आसीदतु मामोतु ॥ हे कपोतात्मक दूत यमस्य स्वामिनो गृहे वा त्वां यथा येन प्रकारेण अरसम् निःसारं प्रतिचाकशान् प्रतिपश्येयुः तत्रत्या जनाः तथा आभूकम् आगतवन्तमेव केवलं त्वां प्रतिचाकशान् मतिपश्येयुः

चतुर्थी ॥

देवा इमं मधुना संयुक्तं यवं सरस्वत्यमधेि सुणावंचीषुः ।
इन्द्र आसीत् सीरंपतिः शतक्रतुः कीनाश आसन् मरुतः सुदानवः ॥ १ ॥
देवाः । इमम् । मधुना। सम्ऽयुतम् । यवम् । सरस्वत्याम् । अधि। मुणौ । अचक्षः


१ x K v गृहे". We with A B D R S c-